OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 25, 2022

 नासया समुद्रसङ्गीतस्य आविष्कारः कृतः।

अमेरिक्कायाः बहिराकाशसंस्थया नासया समुद्रान्तर्भागे निगूढं कौतुकावहं समुद्रसङ्गीतं विश्वस्य पुरतः आविष्कृतम्। नासायाः गोड्डार्ड बहिराकाशडयनकेन्द्रस्य गवेषकः रयन् वान्डर्मीलन्, तस्य सोदरः संगणकयन्त्रकार्यकर्ता जोण् वान्डर्मीलन् च भवति अस्य आविष्कर्तारौ। समुद्रप्रवाहे चलने च सङ्गीतं निगूढं प्रसरति इति तौ प्रत्यभिज्ञातौ।