OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 14, 2022

 वङ्गदेशे इतः परं मुख्यमन्त्रिणी कुलाधिपतिः। 



कोल्कत्ता> विश्वविद्यालयानां कुलाधिपतित्वम् इतः परं मुखमन्त्रिण्ये भवति। वङ्गदेशस्य विधानसभया विधेयकम् इदम् अङ्गीकृतम्। इतः पर्यन्तं विश्वविद्यालयस्य कुलाधिपतिः राज्यपालः आसीत्। सामान्येन भारते सर्वत्र कुलाधिपतित्वं राज्यपालस्य दायित्वमेव भवति। गुर्जरे तमिल्नाट् राज्ये च एतादृशं विधेयकं तत्रत्ययोः विधानसभाभ्यां पूर्वमेव अङ्गीकृतं चेदपि अधुनापि कुलाधिपतेः दायित्त्वपालनं राज्यपालाभ्याम् अनुवर्तते। विश्वविद्यालयेषु अध्यापकनियुक्तेः अनुबन्धतया जायमानात् अलीकारोपणात् जनानां श्रद्धां विपरिणमयितुम् उद्दिश्य भवति इदं विधेयकम् इति राज्यपालेन जगदीप-धनकरेण उक्तम्। अध्यापकनियुक्ति संबन्धिते अलीकव्यवहारे सि बि ऐ संस्थया अन्वेषणम् अनुवर्तमानम् अस्ति।