OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 27, 2022

 बङ्गलादेशस्य दीर्घतमः सेतुः उद्घाटितः। 

धाक्का> बङ्गलादेशस्य दक्षिणोत्तरक्षेत्रं राजधान्या सह संबध्यमानः सेतुः शनिवासरे प्रधानमन्त्रिण्या षैख् हसीनया उद्घाटितः। पद्मानद्याः तिरश्चीनेन  निर्मितः अयं सेतु‌ः ६. १५ किलोमीटर् दीर्घयुक्ता भवति।  रेल्-वीथीयानगमनागमनाय सेतुमिमम्  उपयोक्तुं शक्यते। 

  अस्यै परियोजनायै त्रिंशत्सहस्रं रूप्यकाणि व्ययं कृतानि। विदेशसाह्यं विना पूर्णतया गृहधनराशिव्ययेनैव सेतुरयं निर्मितः इति सविशेषता अस्ति।