OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 7, 2022

भारतेन पुनरपि अग्नि -४ नाम क्षेपणास्त्रं विजयरूपेण परीक्षितम्। 


भुवनेश्वरम्> आणवायुधवाहक-क्षमतायुक्तम् अग्नि ४ नाम दीर्घदूरक्षेपणास्त्रं भारतेन विजयरूपेण परीक्षितम्। ओडिषायाः तीरे डो. अब्दुल् कलाम् द्वीपस्थे इन्टग्रेड् टेस्ट् रेञ्ज् इति स्थानात् सायङ्काले सार्धसप्त वादने आसीत् विक्षेपणम्। स्ट्राट्टजिक् फोर् कमाण्ड् इत्यस्य नेतृत्वे समायोजितस्य नित्यपरिशीलनस्य भागतया एव परीक्षणमिदं समायोजितम्। परीक्षणं सम्पूर्णतया विजयप्रदमिति प्रतिरोधमन्त्रालयेन आवेदितम्।