OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 16, 2022

 परशुरामस्य व्यक्तित्व-कृतित्व-विषयिणी राष्ट्रिय-शोधसंगोष्ठी हरिद्वारे 


  महाविष्णोः अंशावतारस्य भगवतः परशुरामस्य व्यक्तित्व-कृतित्व-विषयिणी द्विदिवसीया राष्ट्रिय-शोधसंगोष्ठी मासेऽस्मिन् १९-२०-दिनाङ्कयोः हरिद्वारे भगवत्याः भागीरथ्याः तटे प्राचीनावधूत-मण्डलाश्रमे सम्पत्स्यते।

  राष्ट्रिय-परशुराम-परिषदा आयोज्यमाने अस्मिन् विद्वत्-सन्त-समागमे देशस्य विभिन्नेभ्यः भागेभ्यः समागताः विद्वान्सः महात्मानश्च भगवतः परशुरामस्य गहन-चरित्रस्य विषये स्व-स्वानुसन्धान-विचारान् प्रस्तोष्यन्ति। अत्र सुज्ञातः संस्कृतवार्ता-प्रवाचकः तथा विश्वसंस्कृत-पत्रकारिता-परिषदः राष्ट्रियाध्यक्षः डॉ.बलदेवानन्द-सागरः ‘वैदिक-संस्कृतेः अप्रतिमः संरक्षकः – भगवान् श्रीपरशुरामः’ इति कृत्वा स्वीयान् विचारान् उपस्थापयिष्यति।