OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 31, 2021

 भारतीयसभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्ययनेन।

पालक्काट्> केरल-संसकृताद्ध्यापक-फेडरेषन् संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय  संस्कृत-दिनाचरणम् समायोजितम्। भारतीय सभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्यनेन स्वायत्तीकर्तुं  शक्यते इति उत्तराखण्डराज्यस्थ केन्द्रीय-संस्कृत-विश्वविद्यालयस्य वैदिकविभागस्य प्राध्यापकः डॉ. अमन्दमिश्रमहोदयः स्वीयोद्घाटनभाषणे अब्रवीत्। संस्कृतम् संस्कृतेनैव पठनस्य पाठनस्य च आवश्यकताम् अधिकृत्य केरल-सर्वकारीय महाविद्यालयीय ज्योतिषविभागस्थ प्राध्यापकः डोः सुधीष्  ओ एस् महाभागोवदत्। पालक्काट् डयट् संस्थायाः प्राचार्यः श्री के एन् सोमराज महाशयः विशिष्ठातिथि रूपेणोपस्थितः। श्री अनिल् कोन्नेलिक्कल् महोदयेन विरचितं मञ्जुभाषिणीति गीतम् आलप्य मेलने प्रकाशितम्। केरल-संसकृताद्ध्यापक -फेडरेषन् संस्थायाः प्रान्तीयाध्यक्षः श्री पि पद्मनाभः महाशयः, प्रान्तीयोपाध्यक्षः श्री के के राजेष् महोदयः, जनपदाध्यक्षः श्री एस् भास्करः, बि प्रमोद, श्रीमति रजिता, श्रीमति सि आर् सुजाता, श्रीमति पि राखी इत्येते स्वाभिमतान् प्रकटितवन्तः। १२ जनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। जनपद स्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।

 पारालिम्पिक्स् मध्ये भारतस्य अभिमानदिनम्।

सुवर्णद्वयं समेत्य पञ्च पदकानि। 

   टोक्यो> ओलिम्पिक्स् महोत्सवस्यानन्तरं टोक्यो नगरे प्रचाल्यमाने पारालिम्पिक्स् नामके अङ्गपरिमितानाम् 'ओलिम्पिक्स्' महोत्सवे भारतस्य अत्युज्वलं प्रकटनम्। शूलक्षेपणे गुलिकाप्रक्षेपे च भारतेन सुवर्णपदकं प्राप्तम्।  एतत्समेत्य पञ्च पदकानि भारतेन प्राप्तानि। 

  पुरुषाणां शूलक्षेपणे एफ् ६६ विभागे हरियाणे पानीपत प्रदेशीयः सुमित् आन्टिलः सुवर्णपदकः प्राप्तः। महिलानां १० मीटर् 'एयर् रैफिल्' स्पर्धायां राजस्थानीया अवनी लेख्रा अपि भारताय सुवर्णं सम्पादितवती। पुरुषाणां शूलक्षेपणस्य एफ् ४६ विभागे देवेन्द्रजजारियः रजतपदकं, सुन्दरसिंह गुर्जरः कांस्यं च सम्प्राप्तवन्तौ।

अफगान् प्रकरणे नरेन्द्रमोदिनः वाचः स्वागतार्हाः - कपिलसिबिलः।

नवदेहली> अफ्गानिस्थानस्य समस्यायां मोदिनः वाचं स्वागतीकरोति इति काँग्रस् दलस्य वरिष्ठनेता  कपिल सिबिल: अवदत्। पीडितेभ्यः जनेभ्यः साहाय्यं करणीयम् इति एतत् राष्ट्रस्य लोकतान्त्रिकमर्यादा भवति इति सः अवदत्। साहाय्यं सर्वधर्मानुद्दिश्य भवितव्यम्।   "यः कोपि भारतनागरिकः विश्वस्मिन् कोणे यत्रकुत्रापि भवतु लग्नः  चेत् आराष्ट्रं तस्य साहाय्यतायैः तेन सह स्थास्यति" इति शनिवासरे मोदिना उक्तमासीत्। दुरितबाधितः हैन्दवः वा अफगानिजना: वा भवतु तस्य साहायता अस्माभिः करणीया इति भारतस्य लोकतान्त्रिक-उत्तरदायित्वं भवति इति मोदिना उक्तं यत् तत् अहं स्वीकरोमि इति कपिल सिबिलः अवदत् । 

   असङ्ख्या: प्रतिरोधाः आसन् तथापि अफ्गानिस्थानतः भारतीयाः सर्वे ततः आनीता: इति अमृतसरसि नवीकृतं 'जालियन् वालाबाग्' स्मृतिमण्डपं राष्ट्राय समर्पणं कृत्वा मोदिना उक्तम् । 'ओपरेषन् देवी' इति रक्षायोजनया शतशः जनाः एवं भारतं नीताः सन्ति इति च महोदयः अवदत्।

Monday, August 30, 2021

 काबूल् आक्रमणस्य सूत्रधारः हत इति यू एस्। 

   वाषिङ्टण्> काबूल विमानपत्तने दुरापन्नस्य रक्तरूषिताक्रमणस्य सूत्रधारः 'ऐ एस् - खोरासन' नामकभीकरसंघटनस्य नेता यू एस् सेनया व्यापादित इति अमेरिक्कायाः 'सेन्ट्रल् कमान्ड् क्याप्टन्' बिल् अर्बन् इत्यनेन उक्तम्। खोरासनस्य शक्तिकेन्द्रमिति प्रकल्प्यमानं नङ्गहारं नामकं प्रदेशं लक्ष्यीकृत्य नीतेन 'रीप्पर् ड्रोण्'यन्त्रेणैव केनचन मित्रेण सह सूत्रधारस्य वधः  साधितः इति तेनोक्तम्। 

  आत्मघातिस्फोटनेन सह कृते भुषुण्डिप्रयोगे च अफ्गानिनः यू एस् सैनिकाः च समेत्य १८२ जनाः मृताः आसन्।

Sunday, August 29, 2021

 नव न्यायाधिपेभ्यः सर्वोच्चन्यायालयं प्रति स्थानोन्नतिः। 

तिस्रः महिलाः युगपत् प्रथमं प्रवेशं  प्राप्नुवन्ति।

    नवदिल्ली> तिस्रः महिलान्यायाधिपाः समेत्य नव उच्चनीतिपीठस्थाः न्यायाधिपाः सर्वोच्चनीतिपीठस्य न्यायाधिपरूपेण पदोन्नतिं प्राप्तवन्तः। न्याय. हिमा कोहली [तेलुङ्कानस्य उच्चन्यायालयस्य मुख्यन्यायाधिपा], न्याय. बेला एम् त्रिवेदी [गुज्रालस्य उच्चन्यायालयः], न्याय. बि वि नागरत्ना इत्येताः तिस्रः महिला न्यायाधिपाः। 

  सर्वोच्चनीतिपीठस्य मुख्यन्यायमूर्तिनः एन् वि रमणस्य आध्यक्षे वर्तमानेन पञ्चाङ्गमण्डलेन समर्पितमावेदनम् राष्ट्रपतिना अङ्गीकृतमासीत्। 

  कर्णाटकस्य मुख्यन्यायमूर्तिः ए एस् ओकः, सिक्किमस्य मुख्यन्यायमूर्तिः जे के महेश्वरी, मद्रास् उच्चन्यायालयस्थः न्याय. ए एम् सुन्दरेशः, न्याय. सि टि रविकुमारः [केरलस्य उच्चनीतिपीठः], न्याय. विक्रमनाथः , न्याय. पि एस् नरसिंहः एत्येते अपरे प्राड्विवाकाः।

 वाक्सिनस्य मात्राद्वयं स्वीकृतवताम् आराष्ट्रं प्रयाणानुज्ञा। 

नवदिल्ली > कोवि़ड्वाक्सिनस्य मात्राद्वयमपि  स्वीकृतेभ्यः जनेभ्यः राष्ट्रे यत्रकुत्रापि आर् टि पि सि आर् निकषं विनैव यात्रां कर्तुं भारतसर्वकारेण अनुज्ञा दत्ता। रोगलक्षणानि सन्ति चेत् 'आन्टिजन्' परीक्षणम् आवश्यकम्। राष्ट्रे कोविड्रोगव्यापनम् आकुञ्चदस्ति इत्यत एव ईदृशं लाघवं निर्दिष्टम्। 

  विविधराज्यैः  अन्तर्राज्यप्रयाणाय भिन्नभिन्नाः मानदण्डाः स्वीकृताः इत्येतत् यात्रिकाणां क्लेशकारणमासीत्। किन्तु यत्र रोगव्यापनं तीव्रमस्ति तादृशेषु राज्येषु प्रादेशिकावस्थां निरीक्ष्य नियन्त्रणं विधत्तुमधिकारोSस्ति।

Saturday, August 28, 2021

 भारते समागतेभ्यः अफ्गान् नागरिकेभ्यः षण्मासीयं प्रवेशानुमतिपत्रं  दास्यति।

    नवदिल्ली> भारते समागतेभ्यः अफ्गान् नागरिकेभ्यः षण्मासीयं प्रवेशानुमतिपत्रं दास्यति इति भारतीयसर्वकारः। अधुना वर्तमाने काले अफ्गान् नागरिकाणाम् आगमनं षण्मासीयप्रवेशपत्रसुविधायाः अधीने एव इति विदेशकार्यमन्त्रालयवक्त्रा अरिन्दं बाग्चिना प्रोक्तम्। एषा एव षण्मासीया वर्तमानकालव्यवस्था। वातावरणानि परिणमेत तर्हि तदीयपत्रस्य दीर्घीकरणं वा स्थिरानुमतिः वा चिन्त्येत इति बाग्चिना निगदितम् । भारतम् अफ्गानिस्थानात् इतःपर्यन्तं ५५२ अधिकजनान् अरक्षत्। विविधैः षट्भिः विमानैरेव आसीत् आसीत् रक्षाप्रवर्तनम्।

Friday, August 27, 2021

 नवजीवने आह्लादनर्तनं कुर्वती अफगान् बालिका ।

चित्रमिदं जनमनस्सु आह्लादं जनयन् विराजते।


   बेल्जियम्> परितः सर्वं गोलिकाप्रहारकं धृत्वा मुखाच्छादिताः योद्धारः। विस्फोटशब्द मुखरितं भूमण्डलम्। भयचकितानां जनानाम् आक्रन्दनम्, मातापितृभ्यां हस्ते निक्षिप्तं वस्त्रभाण्डं ऊढ्वा कुत्र पलायनं करिष्यामि इति अज्ञात्वा   अफ्गानिस्थानस्थं विमानं तस्याः लघुबालिकायाः प्रवेष्टुं अवसरः लब्धः। षट्होरानन्तरं सा बालिका विमानात् बेल्जियस्य भूमौ  पादक्षेपणं कृतवती। बेल्जिये मिल्स्ब्रूक् विमानपत्तने सर्वं विस्मृत्य नवजीवनं लक्ष्यीकृत्य भयाशङ्कां विना आनन्दनटनं कुर्वत्याः बालिकायाः चित्रं जनमनांसि हठादाकर्षन्ति। रोयिट्टेष्स् वार्तासंघस्य जोवान गेरोण् नामकेन वार्ताहरेण गृहीतं छायाचित्रम् इदानीं सामूहिकमाध्यमेषु  त्वरितप्रशस्तं वर्तते।

 काबूल् विमानपत्तने आत्मघात्याक्रमणम् - ४० जनाः हताः। 

  काबूल्> अफ्गानिस्थानतः अभयार्थिनः स्थानान्तरं नीयमानवेलायां काबूलस्थे हमीद् कर्सायि विमानपत्तनस्य समीपे स्फोटनद्वयं सञ्जातम्। ४० जनाः मृताः अनेके व्रणिताः अभवन्। ऐ एस् भीकरसंस्थायाः आत्मघातिभिरेव स्फोटनं कृतमिति तालिबानवक्त्रा सबीनुल्ला मुजाहिद् इत्यनेन उक्तम्। 

  स्फोटनेन सह कृते भुशुण्डिप्रयोगे कतिपयाः यू एस् दौत्यसेनाङ्गाः अफ्गानिस्थानीयाः महिलाः बालकाश्च मृताः इति 'पेन्टगण्'वक्ता जोण् किर्बी न्यगादीत्।

Thursday, August 26, 2021

 कोविड्वाक्सिनस्य पञ्जीकरणं 'वाट्सप्' द्वारा शक्यते। 

    नवदिल्ली> कोविड्वाक्सिनाय इतःआरभ्य वाट्साप्सङ्केतमुपयुज्यापि पञ्जीकर्तुं शक्यते। केन्द्रस्वास्थ्यमन्त्रिणा मन्सूख् माण्डव्येनेदं ट्विटर द्वारा निगदितम्। कृतवाक्सिनस्य प्रमाणपत्रं वाट्साप् द्वारा लब्धुं सुविधा गतदिनेषु विधत्ता आसीत्। 

   पञ्जीकरणम् एवं विधं - My Govindia Corona Helpdesk इत्यस्य 9013151515 इति वाट्साप् संख्यां प्रति Book Slot इति प्रेषणीयम्। तदनन्तरं लभ्यमानस्य 'ओ टि पि' संख्यायाः प्रेषणेन वाक्सिनस्वीकरणाय स्थानं, तिथिः, कालश्च सुविधानुसारं चयनं कर्तुं शक्यते।

 संस्कृतभाषायां  सन्देशं निर्मातुं नूतना सुविधा समागता।

 

कोच्ची>  लैव् सान्स्क्रिट् संघेन निर्मिता सान्स्ग्रीट् (SansGreet) इति अन्ट्रोयिड् सुविधा प्लेस्टोर्मध्ये परिष्कृत्य प्रकाशिता। स्वेच्छानुसारं स्वस्य चित्राणि अपि संयुज्य सन्देशचित्रसृजनं शक्यते इति सर्वेषां मोदाय भविष्यति। https://livesanskrit.com/Sansgreet इति प्रविशति चेत् सुविधेयं निशुल्कं लभते। जन्मदिन, विवाहादि शुभसन्दर्भैषु शुभाशंसापत्राणि विनाक्लेशं निर्मातुं शक्यते इति Sansgreet सुविधायां संस्कृतप्रेमिणां प्रियता वर्धनास्य कारणम्। 

Wednesday, August 25, 2021

 भारतीयानां प्रवेशनिरोधं सौदी अपि निराकरोति।

   जिद्दा> सौदी-अरेबियाराष्ट्रेण भारतीयानां उपरि विहितः यः प्रवेशनिरोधः आसीत्, तं तद्राष्ट्रेण निवार्यते इति सूचना संप्रति आगच्छति। सैद्यायाः वाक्सिनस्य मात्राद्वयमपि स्वीकृत्य स्वदेशं गतवद्भ्यः, तथा च अधिवास-सम्मतिविसापत्र-युक्तेभ्यः एव प्रवेशानुज्ञां लभन्ते।   लेबननदेशस्थः सौदी स्थानपतिः वलीद् बुखारिः एव एतद्विषयं न्यवेदयत्। सौदीस्थेन भारतीयकार्यालयेनापि एतत् दृढीकृतम्।

 केरले कोविड्रोगः प्रतिदिनं वर्धते। 

    कोच्ची> कोविड्रोगबाधा केरलराज्ये प्रतिदिनं वर्धमाना अस्ति। आराष्ट्रं नूतनतया कोविड्बाधितेषु बहुसंख्यकाः केरलस्थाः एव वर्तन्ते।

  गतदिने केरले २४,२९६ जनानां नूतनतया कोविड्रोगः दृढीकृतः। रोगस्थिरीकरणमानं १८.०४ प्रतिशतमासीत्। मासत्रयाभ्यन्तरे उच्चतरं टि पि आर् मानमेवैतत्। 

 अफगानस्य नागरिकाणां विमानपत्तनेषु  प्रवेशनं नास्ति। 

यु एस् सेना अस्मिन् मासे एकत्रिंशत्तम -दिनाभ्यन्तरे राष्ट्रात् गन्तव्यम् इति तालिबानः।

  काबूल्> पाञ्च्शीरस्थानां समस्यानां शान्तिपूर्णपरिहाराय ते प्रतिज्ञाबद्धाः इति तालिबानः। आगस्त् मासस्य एकत्रिंशत्तमदिनाभ्यन्तरे अमेरिक्कायाः सेनाः पूर्णतया अपसरणीयाः इति तालिबानः पुनरप्यवदत्। मङ्गलवासरे सायाह्ने कृते वार्तासम्मेलने तालिबानस्य वक्त्रा  रेण्डमाईजेशन सबीहुल्ला मुजाहिदेन एव कार्यमिदं स्पष्टीकृतम्। पञ्चशीरस्थां समस्यां परिहर्तुं  चर्चा प्रचलति इत्यपि मुजाहितेन प्रोक्तम्।

Tuesday, August 24, 2021

 विश्वविद्यालयेषु पुरुषमहिलाछात्राणां सहोपवेशनं निरुध्य तालिबानः। 

  काबूलः> अफ्गानस्य नियन्त्रणं स्वायत्तीकृत्यानन्तरं तालिबानस्य प्रथमनियमः प्रकाशितः। 

सर्वकारीय-निजीय-विश्वविद्यालयेषु   पुरुषमहिलाछात्राणाम्  एकस्यां  कक्ष्यायां मिलित्वा उपविश्य अध्ययनं तालिबानस्य पश्चिमहेरात् मण्डलस्य अधिकारिभिः निरोधितम् । अफ्गानिस्थानस्य खाम नामकैःवार्ताहरै : एव कार्यमिदं प्रतिवेदितम्। विश्वविद्यालयस्य अध्यापकैः तथा निजीयविद्यालयाधिकारिभिः च साकं होरात्रयं चर्चां कृत्वैव नियमाः प्रकाशिताः।  बालिकाबालकौ सम्भूय  विद्याभ्यासानुवर्तने किमपि नीतीकरणं  नास्ति इति एतत्संबन्धि पत्रं प्रतिवेदयति ।

 प्रवेशनिरोधः ओमानेन निराकृतः। 

  दुबाय्> ओमानराष्ट्रेण अङ्गीकृतवाक्सिनस्य मात्राद्वयं यैः स्वीकृतं तेभ्यः सेप्टम्बर् प्रथमदिनाङ्कादारभ्य प्रवेशः साध्य इति ओमानप्रशासनेन स्पष्टीकृतम्। ओमानं प्रतिनिवर्तयितुं क्लेशमनुभूयमानानां बहूनां प्रवासिनाम् आश्वासप्रदो भवत्ययं निर्णयः। 

  एप्रिल् मासस्य अन्ते आसीत् भारतीयानां प्रवेशनिरोधं ओमानेन विहितम्। प्रारम्भे दशदिनपर्यन्तमासीत् प्रवेशनिरोधः। परन्तु भारते कोविड्बाधामानं वर्धितमित्यतः निरोधः दीर्घितः आसीत्। गतदिनेषु यू ए ई, कुवैट् राष्ट्राभ्यां, द्वयेनापि, प्रवेशनिरोधः  निराकृतः अस्ति।


Monday, August 23, 2021

 कल्याणसिंहः दिवंगतः। 

  लख्नौ> उत्तरप्रदेशस्य भूतपूर्वः मुख्यमन्त्री तथा भा ज पा दलस्य वरिष्ठनेता च कल्याणसिंहः [८९]दिवं गतः। वार्धक्यसहजरोगैः लख्नौस्थस्य  सञ्जय्गान्धी पि जी इन्स्टिट्यूट ओफ् मेडिक्कल् सयन्स् आतुरालयस्य तीव्रपरिचरणविभागे  प्रवेशितः सः शनिवासरे एव मृत्युमुपगतः।

  प्रधानमन्त्री नरेन्द्रमोदी लख्नौ मध्यस्थे कल्याणसिंहस्य गृहं प्राप्य अन्तिमोपचारान् समार्पयत्। राष्ट्रपतिः रामनाथकोविन्दः , उपराष्ट्रपतिः वेङ्कय्य नायिडुः इत्यादयः प्रमुखाः अनुशोचनानि समर्पितवन्तः। कल्याणसिंहस्य अन्त्येष्टिकर्माणि अद्य सायं नेरोदायां गङ्गातटे विधास्यन्ति।

 व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः। 

सम्प्रतिवार्तया अन्ताराष्ट्रियसंस्कृतदिनमहोत्सवः आयोजितः। 

 कोच्ची> संस्कृतभाषायाः व्वहारिकप्रयोगैः भारतस्य सांस्कृतिकभाषामिमां राष्ट्रियभाषां कर्तुं वयं प्रयत्नं करिष्यामहे इति सुप्रसिद्धः आकाशवाणीवार्ताप्रवाचकः डो. बलदेवानन्दसागरः उदबोधयत्। 'सम्प्रतिवार्तया' आयोजितस्य अन्ताराष्ट्रियसंस्कृतदिनमहोत्सवस्य समुद्घाटनं दृश्यश्राव्यमाध्यमद्वारा कुर्वन् भाषमाण आसीत् सः। संस्कृताभियानं - २०२१ इति कृतनामधेये महोत्सवेSस्मिन् विद्यालयच्छात्रैः  विविधाः संस्कृतकार्यक्रमाः दृश्यश्राव्यमाध्यमेन प्रस्तुतीकृताः।  

  'सम्प्रतिवार्ता' अन्तर्जालीयदिनपत्रिका संस्कृतप्रचारार्थं संस्कृतं व्यावहारिकं कर्तुं च अनेकधा प्रयतमाना वर्तते इति बलदेवानन्दसागरवर्येण अनुमोदितम्। तेनोद्बोधितं यत् यथा अस्माकं राष्ट्रियपक्षी मयूरः, राष्ट्रियक्रीडा होक्की तद्वत् संस्कृतं राष्ट्रियभाषा भवितुं वयं प्रयत्नं करिष्यामहे इति अस्माभिः विशेषेण विचारणीयम्। अधिकाधिकं व्यावहारिकप्रयोगः भवति चेत् संस्कृतं नातिचिरेण राष्ट्रियभाषा भवेदिति सः प्रतीक्षां प्राकटयत्। 

  राष्ट्रपतिपुरस्कारेण समादृतः पण्डितवरः महामहोपाध्यायः डो. जि. गङ्गाधरन् नायरः अध्यक्ष आसीत्। न केवलं पुस्तकपठनं किन्तु एतादृशानि पाठ्येतरप्रवर्तनान्यपि संस्कृतभाषाध्ययने प्राधान्यमर्हन्ति, तद्वारा भारतसंस्कृतिरपि उन्नेष्यतीति सः प्रस्तौति स्म। आकाशवाणी-दूरदर्शनयोः वार्ताप्रवाचकौ सुनिलजोषी, युवराजभट्टरायी च आशंसां कृतवन्तौ। सम्प्रतिवार्तायाः निदेशकमण्डलसदस्यौ डो. टि नारायणन् कुट्टी, एन् के रामचन्द्रश्च छात्रान् अनुमोदितवन्तौ। पत्रिकायाः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः स्वागतं सहसम्पादकः ऐवर्काला रविकुमारः कृतज्ञतां च कृतवन्तौ। 

   अमेरिक्का ओमानः इत्यादिनां विदेशराष्ट्राणां मध्यप्रदेशः, राजस्थानं  गुजरातः,  महाराष्ट्रं, कर्णाटकं, तमिलनाड्, केरलं, इत्यादीनां राज्यानां च बहवः छात्राः विभिन्नाः कार्यक्रमाः प्रस्तुतीकृतवन्तः।

Sunday, August 22, 2021

 अमेरिक्कायां डेल्टा प्रभेदेन मरणानि वर्धन्ते।

    वाषिङ्टण्> यू एस् राष्ट्रे कोविडस्य डेल्टा प्रभेदकारणेन मरणानि वर्धन्ते इति तत्रस्थेन स्वास्थ्यविभागेन स्पष्टीकृतम्। सप्ताहैकस्य मृत्युमानं सामान्यतः १०१६ इति उन्नीतम्। फेब्रुवरीतः अनन्तरम् अत्युन्नतं मृत्युमानमेतदिति यू एस् स्वास्थ्यविभागेन कथ्यते। 

  तीव्रपरिचर्याप्रकोष्ठं प्रवेशितानां संख्या अपि प्रतिदिनं वर्धते। फ्लोरिडा, मिसिसिपी, जोर्जिया ,टेक्सस् राज्येषु तीव्रपरिचर्याविभागस्य  ९०प्रतिशतं प्रकोष्ठेष्वपि प्रवेशितानां अर्धाधिकाः कोविड्रोगिणः सन्ति। 

  तथा च तत्र प्रतिदिनकोविड्रोगिणां संख्या सार्धैकलक्षमतीता। ९६७ जनाः गतदिने कोविड्बाधया मृताः।

प्रवेशितानाम् अर्धाधिकाः कोविड्रोगिणः सन्ति

 जम्मुकाश्मीरे द्वौ भीकरौ व्यापादितौ। 

  श्रीनगरम्> जम्मुकाश्मीरस्य पुल्वामा जनपदे सुरक्षासेनया सह जाते गोलिकाप्रहाररूपे प्रतिद्वन्द्वे द्वौ हिस्बुल् मुजाहिदीनभीकरौ व्यापादितौ। तयोरेकः ख्रूप्रदेशस्थः मुसैब् मुस्ताख् नामकः इति प्रत्यभिज्ञातमस्ति। दक्षिणकाश्मीरेषु प्रदेशवासिनः  जनान् भुषुण्डिप्रयोगेन हत्यां कृतवत्सु एतौ भागभागित्वं कृतवन्तौ इति आरक्षणाधिकारिभिः उक्तम्।

 ३२९ भारतीयाः अफ्गानिस्थानात् प्रत्यागताः। 

   नवदिल्ली> तालिबानस्य शासननिग्रहणात् अफ्गानिस्थाने लग्नेषु भारतीयेषु भारतीयेषु ३२९ जनाः स्वदेशं प्रत्यागताः।  प्रत्याजिगमिषूणां मध्ये ये पञ्जीकृताः, तान् सर्वान् भारतीयान्  स्वराष्ट्रं सम्प्रापयितुं तीव्रोद्यमाः भारतसर्वकारेण अनुवर्तन्ते। एयरिन्डिया संस्थायाः द्वे विमाने रक्षापरिश्रमे भागं वहतः।

  ३९२ जनाः एयरिन्डियाविमानेषु भारतं नीताः। केचन नेप्पालदेशीयाः भवन्ति। शिष्टेषु ३२९ भारतीयेषु विभिन्नराज्यस्थाः अन्तर्भवन्ति। ५२ केरलीयाः अपि अन्तर्भवन्ति।

Saturday, August 21, 2021

 राष्ट्रिय पताकां स्वीकृत्य प्रतिषिध्यमाणानाम् उपरि तालिबानस्य भुशुण्डि प्रयोगः।

अफ्गानस्य राष्ट्रियपताकां स्वीकृत्य वीथिषु प्रतिषिध्यमाणानां जनानामुपरि तालिबानः भुषुण्डिप्रयोगं करोति। कार्यालयेषु अफ्गानिस्थानस्य राष्ट्रियपताका एव अनुवर्तितव्या इत्युक्त्वा एव जनाः प्रतिषेधं प्रकाशयितुं वीथिषु सम्मिलिताः। तालिबानस्य राष्ट्रियपताकां त्यक्त्वा अफ्गानस्य पताकां स्वीकृत्य प्रतिषिध्यमाणानां जनानामुपरि तालिबानः भुशुण्डिप्रयोगं  कृतवान् आसीत्। कति जनाः मारिताः, कति जनाः व्रणिताः इत्यस्मिन् विषये स्पष्टता नास्ति। घटनायाः चलनरेखादृश्यं सामूहिकमाध्यमेषु प्रचलत् अस्ति।

Friday, August 20, 2021

 काश्मीरे सेनाधिकारी वीरमृत्युं प्राप्तवान्। 

  जम्मू> जम्मुकाश्मीरस्य रजौरि प्रदेशे भीकरान् विरुध्य कृते भुषुण्डिप्रयोगे 'राष्ट्रिय रैफिल्' सेनायाः 'जूनियर् कम्मीषन्ड्' अधिकारी सुबेदार् रामसिंहः भीकरैः सह कृते प्रतिद्वन्द्वे वीरमृत्युं प्राप्तवान्। उत्तराखण्ड राज्यीयः सः ४६ वयस्कः आसीत्। सैन्यस्य प्रत्याक्रमणे एकः भीकरः अपि हतः।

Thursday, August 19, 2021

 राष्ट्रियशिक्षकपुरस्काराः  पुरस्काराः घोषिताः। 

   नवदिल्ली> भारतस्य राष्ट्रियशिक्षकपुरस्काराः गतदिने प्रख्यापिताः। आराष्ट्रं ४४ अध्यापकाः पुरस्कारान् लभन्ते । पुरस्कारार्हेषु ९ महिलाः अपि सन्ति।  राष्ट्रिय शिक्षकदिनत्वेन परिपाल्यमाने सेप्तम्बर पञ्चमदिनाङ्के राष्ट्रपतिः रामनाथकोविन्दः पुरस्कारान् समर्पयिष्यति https://nationalawardstoteachers.education.gov.in/ ।

 हेय्ति भूकम्पे मरणानि १९४१। 

  पोर्ट्-ओ-प्रिन्स्> हेय्ती नामके करीबियाराष्ट्रे शनिवासरे दुरापन्ने भूकम्पे मृतानां संख्या १९४१ अभवत्। ९९०० जनाः आहताः अभवन्। ग्रेस् नामकचक्रवातः गतदिनेषु राष्ट्रे अतिवृष्टेः प्रचण्डवातस्य च कारणमभवत्। भूकम्पस्य तीव्रता ७.२ इति अङ्कितमासीत्।

Wednesday, August 18, 2021

 दूरदर्शनस्य "वार्तावली" कार्यक्रमः ३०० तमं संस्करणं सम्प्राप्तम्। 


    नवदिल्ली> दूरदर्शने डी.डी.न्यूज़-वाहिन्या प्रसार्यमाणस्य "वार्तावली" कार्यक्रमस्य ३०० तमं संस्करणं प्रसारितम्। अयं साप्ताहिक-कार्यक्रमः संस्कृत-भाषायाः प्रचाराय अभिनवोपक्रमो विद्यते। प्रतिसप्ताहं संस्कृतप्रेमिभ्यः आनन्दाय कल्पते वार्तावली। शनिवासरे सायं षड्वादने कार्यक्रमस्य प्रसारणं भवति। रविवासरे च पुनः प्रसारणं भवति। वार्तावल्याम् अस्मिन् सप्ताहे प्रो.रमाकान्तपाण्डेय-महोदयानां साक्षात्कारः प्रसारितः। सुनीलजोशी वर्येण साधिते साक्षात्कारे आचार्यः पाण्डेयमहोदयः साहित्यशास्त्रमर्मज्ञः संस्कृतविद्वान् स्वतन्त्रतायाः अमृतमहोत्सवम् आलक्ष्यय संस्कृतस्य भूमिकां प्राकटयत्। अयं कार्यक्रमः संस्कृतध्वजां नूतनोत्कर्षे प्रतिष्ठापयेदिति आस्माकं कामनाः। 

Tuesday, August 17, 2021

 अफ्गानिस्थाने  सर्वत्र अरक्षितावस्था इति अभयार्थिनः।


अफ्गानः पूर्णतया तालिबानस्य नियन्त्रणे जाते जनैः प्राणरक्षार्थं संघशः पलायनम् आरब्घम्। अफ्गानस्य अध्यक्षः अषरफ् गनिः तस्य सहचराः च ओमान् राष्ट्रं प्रति पलायनम् अकुर्वन्। अन्यराष्ट्रैः च अफ्गानस्य नागरिकाणां कृते सीमाः उद्घाटिताः। अस्मिन् अवसरे विविधानां प्रमुखनेतृणां अभयकेन्द्रमभवत् भारतम्। भारते समागतानां अभयार्थिनां सकलानाम् एका तालिबान कथा वक्तुम् अस्ति। सा एवं भवति 'वयं सर्वे तालिबानस्य  अतिक्रूरपीडनम् असहमानाः पलायिताः भवामः' इति अभयार्थिनः अकथयन्।

Monday, August 16, 2021

सैनिकविद्यालये इतः परं बालिकाप्रवेशः।

नवदिल्ली> सैनिकविद्यालये इतः परं बालिकाभ्यः अपि प्रवेशाय अनुमतिः। भारतस्य पञ्चसप्ततितम स्वतन्त्रता-समारोहदिने रक्तदुर्गे (Red Fort) कृते भाषणे एव प्रधानमन्त्रिणा नरेन्द्रमोदिना एवं प्रख्यापितम्। सैनिकविद्यालये प्रवेशं दातव्यम् इति उक्त्वा बह्यः बालिकाः मह्ययं पत्रिकाम् प्रेषितवत्यः वर्तन्ते इति प्रधानमन्त्रिणा प्रोक्तम्। इदानीं राष्ट्रे ३३ सैनिकविद्यालयाः सन्ति। सार्धद्विसंवत्सरात् पूर्वं मिसोरामदेशस्थे सैनिकविद्यालये परीक्षणार्थम् इदंप्रथमतया बालिकाभ्यः प्रवेशानुमतिः दत्ता आसीत्।

हेय्ति देशे जाते भूकम्पे मरणानि ३०० अतीतानि।

   पोर्ट ओ प्रिन्स् > करीबियन् राष्ट्रे हेय्ति देशे शनिवासरे प्रातःकाले जाते अतिशक्तियुक्ते भूचलने मरणानि ३०० अतीतानि। द्विसहस्राधिकजनाः व्रणिताश्च। १०००० संख्याकानि गृहाणि भग्नानि। रिक्टर् मापिकायां ७.२ तीव्रतां रेखाङ्गिते भूचलने अधिकनाशः प्रतिवेदितः। दुरन्तस्य तीव्रतां परिगणय्य राष्ट्रे एकमासीया अतिजाग्रतीयावस्था प्रख्यापिता। रक्षाप्रवर्तनानि अनुवर्तन्ते। सेन्ट्रल् पोर्ट ओ प्रिन्स् देशात् १६० कि मि दूरे एव भूकम्पस्य प्रभवस्थानम्। प्रदेशे अष्ट किलोमीट्टर् वृत्तपरिधौ (perimetre) सप्त अनुकम्पनानि समजनि।

Sunday, August 15, 2021

 भारतस्य पञ्चसप्ततितमस्वतन्त्रतादिनसमारोहे  पञ्चसप्तति 'वन्दे भारत' रेल्यानानि प्रख्यापि तानि।


    नवदिल्ली> पञ्चसप्ततितम स्वतन्त्रतादिनसमारोहे भारतस्य प्रधानमन्त्रिणा राष्ट्राय ७५ संख्याकानि 'वन्दे भारत' रेल्यानानि प्रख्यापितानि। लघु विमानपत्तनानि तन्निबध्य उडान् नाम लघु-व्योमयाननिलयानि निर्मीय विमानयात्रासौविध्ययुक्ता रेल्यानप्रणाली इति अस्य विशेषः। एतैः रेल्यानैः राष्ट्रस्य समस्तमण्डलानि परस्परं प्रतिबन्धितानि भविष्यन्ति। 'स्वतन्त्रतायाः अमृतमहोत्सव:' इति नाम्ना  पञ्चसप्ततितमस्वतन्त्रता समारोहकार्यक्रमाः समायोजयिष्यन्ति।

 महिलानां विजयप्राप्तिः राष्ट्रविकासस्य मार्ग निर्देशिका - भारतराष्ट्रपतिः।


  नवदिल्ली> समीपकाले विविधमण्डलेषु भारतीयमहिलाभिः अधिगताः विजयप्राप्तयः भाविष्यत्काले राष्ट्रेण सम्प्राप्स्यमनस्य विकासस्य सूचनाः भवन्ति इति भारतस्य राष्ट्रपतिना  रामनाथकोविन्देन उक्तम्। भारतस्य ७५तमस्य स्वतन्त्रतादिवसस्य पूर्वेद्युः राष्ट्रमभिसंबोधयन् भाषमाण आसीत् राष्ट्रपतिः। 

 क्रीडामण्डलेन सह जीवितस्य विविधकर्मक्षेत्रेषु महिलानां भागभागित्वं विजयसाफल्यं च महत्परिवर्तनाय कारणं भवतीति ओलिम्पिक्स् मध्ये वनिताक्रीडकाणाम् उद्योगं विजयप्राप्तिं च स्मृत्वा राष्ट्रपतिना निरीक्षितम्।

 भारतस्य पञ्चसप्ततितमं स्वतन्त्रतादिनम् आभारतम् आघुष् समाचर्यते।

  St. Thoma's HS Ayroor Aluva.

    कोच्ची> राष्ट्रस्य विभिन्नराज्येषु ग्राम ग्रामान्तरेषु प्रतिगृहं पञ्चसप्ततितमं स्वतन्त्रतादिनम् समाचर्यते। कोविड्रोगबाधा अस्ति चेदपि मार्गपार्श्व जनाः सुदिनस्य आह्लादान् अभिव्यञ्जयन्तः   तिष्ठन्ति। विद्यालयेषु समीपस्थाः छात्राः अध्यापकाः च मिलित्वा ध्वजारोहणम् अकुर्वन्। प्रतिगृहं छात्राः दीपाः छात्राः दीपान् प्रज्वालयन्ति। राज्य राजधान्यां तत्तद्राज्यमुख्यमन्त्रिणः,  जनपदेषु मन्त्रिणः च ध्वजारोहणं कृतवन्तः।

आगामि जूलाय् मासादारभ्य सकृदुपयोगाय निर्मितानां पलास्तिकवस्तूनां निरोधनम् भविष्यति।

लेखिका- ज्योतिलक्ष्मी जे, वेदपूर्णपुरी 

 नवदिल्ली> भारतसर्वकारेण पलास्तिकवस्तूनां उपयोगेषु नियन्त्रणं वर्धितम्। पलास्तिवस्तूनम् उत्पादनं, वितरणम्, देशान्तरादानयनं सम्भरणं, विक्रयणं इत्यादीनां निरोधनाय "पलास्तिकमालिन्यनियन्त्रण- संस्करणनियमाः २०२१" भारतसर्वकारेण प्रकाशिताः। २०२२ जुलै मासादारभ्य ७५ मैक्रोणतः ऊनानां पलास्तिकवस्तूनाम् निरोधनं भविष्यति।
         सामान्यतः ५० मैक्रोण् घनमितानि पलास्तिकस्यूतानि उपयोक्तुं शक्यते। परन्तु सेप्तंबर् ३० दिनाङकादारभ्य नियमे प्रबले जाते (सति), ततःपरं ७५ मैक्रोन् घनमानतः ऊनानि पलास्तिकस्यूतानि उपयोक्तुम् न शक्यते।

 अफ्गानिस्थाने स्त्रीणाम् अधिकारान् तालिबानः दमयति। तासाम् अवस्था भीतिजनका हृदयभेदका च भवति। 

   युणैट्टड् नेषन्स् > अफ्गानिस्थाने तालिबानेन स्वायत्तीकृतेषु प्रदेशेषु स्त्रीणां बालिकानां च अधिकारस्योपरि तालिबानः कठिननियन्त्रणं आनयति इति भीतिदानि प्रतिवेदनानि बहिरागच्छन्ति इति यु एन् मुख्यकार्यदर्शिना अन्टोणियो गुट्टरसेन प्रोक्तम्। स्वाधीनप्रदेशेषु तालिबानः विशिष्य स्त्रियः तथा माध्यमप्रवर्तकान् च लक्ष्यीकृत्य मनुष्याघिकारस्योपरि कठिननियन्त्रणानि आनयन्ति इत्येतत् माम् अस्वस्थं करोति इति गुट्टरसः माध्यमान् प्रति अवोचत्। सामान्यजनान् लक्ष्यीकृत्य कृतानि आक्रमणानि मानविकनियमस्य लङ्घनं तथा युद्घापराधकृत्यसमं च भवति इति गुट्टरसेन प्रोक्तम्।

Saturday, August 14, 2021

 ओलिम्पिक्स् विजयिनां कृते नानाकर्ममण्डलव्यवहर्तॄणाम् अभिनन्दनानि संस्कृतभाषया - संस्कृतसमित्योः सविशेषः पदक्षेपः।  

संस्कृतभाषया क्रीडकाभिनन्दनकार्यक्रमस्य
उद्घाटनं वीडियोप्रकाशनेन प्रोफ. एम् के सानुवर्यः निर्वहति।

 कोच्ची> २०२१ टोक्यो ओलिम्पिक्स् मध्ये भारताय पदकानि सम्पादितवतां क्रीडकाणां कृते जीवनस्य नानामण्डलेषु कर्म कृतवद्भिः संस्कृतभाषया अभिनन्दनानि कारयित्वा केरलेषु द्वे विद्यालयीयसंस्कृतसमित्यौ। एरणाकुलं नगरस्थस्य  दक्षिणचिट्टूर् सेन्ट् मेरीस् प्राथमिकविद्यालयस्य तथा वैप्पिन् प्रदेशस्थस्य  कर्तेटं प्राथमिकविद्यालयस्य संस्कृतसमित्यौ एव एतादृशनूतनपदक्षेपस्य कार्यकर्तारः। 

  कार्यक्रमस्यास्य उद्घाटनं केरलस्य प्रमुखः साहित्यनिरूपकः प्रोफ. एम् के सानुवर्यः 'वीडियोप्रकाशनेन' अकरोत्। भाषाप्रचारणाय सविशेषः आदर्शभूतश्च उद्यम एवायमिति सानुवर्यः उक्तवान्। सोSपि संस्कृतेन अभिनन्दनानि समार्पयत्। संस्कृतभाषायाः सामान्यजनेषु प्रचारः तद्वारा आभिमुख्यसंवर्धनमेवानेन  कार्यक्रमेण लक्ष्यं कल्पते इति दक्षिणचिट्टूरविद्यालयस्य संस्कृतशिक्षकः तथा च 'केरल संस्कृताध्यापकफेडरेषन्' संघटनस्य एरणाकुलं जनपदाध्यक्षः  अभिलाष् टि प्रतापः उक्तवान्। तस्य पत्नी शारीदासः कर्तेटं विद्यालयस्य शिक्षिका अस्ति। 

   विद्यालयद्वयस्थान् छात्रान् अतिरिच्य  कोच्चीनगरपिता नीतिज्ञः  एम् अनिल्कुमारः, जिल्लाशैक्षिकाधिकारी एम् पी ओमना, उपजिल्लाधिकारी एन् एक्स् आन्सलामः, राजनैतिक-सांस्कृतिकमण्डलेषु विद्यमानाः प्रमुखाः, भिषग्वराः, नीतिज्ञाः, कर्मकराः,सामान्यजनाः इत्यादयः एतस्मिन् अभिनन्दनकार्यक्रमे भागं कृतवन्तः।

 रत्नशालाविज्ञापनात् वधूनां चित्राणि निष्कासयितव्यानि इति केरलराज्यपालेन आरिफ् मुहम्मद्खानेन समभ्यर्थितम्।

   कोच्चि > रत्नशालाविज्ञापनात् (jewellery  advertisement ) वघूनां चित्राणि निष्कासयितव्यानि इति राज्यपालेन आरिफ् मुहम्मद्खानेन समभ्यर्थितम्। विज्ञापनानि सामान्य जनान् स्ववशीकरिष्यन्ति। रत्नाभरणानि वघूजनेन समं न निबध्नातु। वधूनां चित्रस्य स्थाने गृहिणीनां शिशूनां वा चित्राणां निवेशनं करणीयम्। केरल विश्वविद्यालयस्य मत्स्यपालन-समुद्रिक शिक्षा (Kerala University of fisheries and Oceanic Studies ( K U F O S ) विभागानां छात्राणां बिरुददानसमारोहे भागं स्वीकृत्य भाषणं कुर्वन् आसीत् अयम्। स्त्रीधनदुराचारमधिकृत्य अवबोधनार्थं सहायकं भविष्यति एतत् इति तेन अभिप्रेतम्। 

     लब्धं स्त्रीधनम् अपर्याप्तम् इति उक्त्वा पुरुषेण वा तस्य गृहाङ्गैः केरलेषु वधूजनाः काचन पीडिताः मारिताः च। सर्न्दर्भे अस्मिन् राज्यपालस्य स्वाभिमतप्रकाशनम् सन्दर्भोचितम् इति सामाजिकनिरीक्षकाः वदन्ति।

Friday, August 13, 2021

 गसनिनगरमपि तालिबानेन ग्रहीतम्।

    अफ्गानिस्थानस्य राजधान्याः समीपस्थं गसनि नगरं तालिबानसेनायाः अधीनम् अभवत्। काबूलतः १५० कि. मी दूरे वर्तते एतत् नगरम्। काबूल - कण्डहारयोः राजवीथ्यां वर्तमाननगरेषु भूरि नगराणि तालिबानस्य अधीनानि भवन्ति। तालिबानाधीनेषु पतितेषु प्रधाननगरेषु एत् दशमं नागरं भवति। गसनि नगरस्य नियन्त्रणं नष्टम् अभवत् इति अफगान सेनायैः अतिप्रहरः भविष्यति।  तालिबानतः भीत्या विविध-देशेभ्यः पलायिताः जनाः काबूलनगरम् अश्रित्य वर्तन्ते। तेषु तालीबानस्य गुप्तसैनिकाः अपि स्यात् इति अशङ्क्यते च।

Thursday, August 12, 2021

 कोविडस्य तृतीयतरङ्गम् इति सूचना। बंगलूरे गतपञ्चदिनाभ्यन्तरे २४२ बालकाः रोगबाधिताः इति दृढीकृताः।

   बंगलूरु > बंगलूरुदेशे गतपञ्चदिनाभ्यन्तरे २४२ बालकाः कोविड्रोगेण बाधिताः। ऊन-नववयस्कानां  १०६ बालकानां तथा नववयस्कादारम्य एकोनविंशति वयःपर्यन्तं १३६ बालकानां च रोगः दृढीकृतः। कोविडस्य तृतीयतरङ्गः अधिकतया बालकान् एव बाधिष्यते इति सूचनां प्रबलयति एतत् प्रतिवेदनम्। आगामि दिनेषु कोविड् रोगबाधितानां बालानां संख्या त्रिगुणीभविष्यति इति स्वास्थ्यसंस्थया पूर्वसूचना दत्ता अस्ति।  प्रौढजनापेक्षया बालकेषु प्रतिरोधक्षमता न्यूना एव। अतः बालकानां गृहे उपवेशनमेव रोगव्यापनं निरोद्धुम् उत्तमोपायः इति स्वास्थ्यविदाः वदन्ति।

श्रीजेषाय २ कोटिः आर्थिकपुरस्कारः उद्योगे उन्नतिश्च। 

  अनन्तपुरी> टोक्यो ओलिम्पिक्स् मध्ये  होक्कीस्पर्धायां कांस्यपदकविजेत्रे पि आर् श्रीजेषाय केरलसर्वकारस्य अनुमोदनम्। द्विकोटिरूप्यकाणि आर्थिकपुरस्कारः उद्योगे पदोन्नतिश्च पारितोषिकरूपेण दातुं मन्त्रिमण्डलेन निश्चितम्।   राज्यस्य शैक्षिकविभागे [क्रीडामण्डले] उपनिदेशकरूपेण [Deputy Director] विराजते तस्मै सम्प्रति सहनिदेशकरूपेण [Joint Director] पदोत्कर्षं दातुमपि निश्चितम्। 

   किञ्च ओलिम्पिक्स् महोत्सवे भागं कृतवद्भ्यः अन्येभ्यः पञ्चक्रीडकेभ्यश्च पञ्चलक्षरूप्यकाणि प्रतिक्रीडकं दातुमपि निश्चितम्। टोक्योयात्राव्ययार्थं पूर्वं दत्तं  पञ्चलक्षं विना अधिकतया एव एषः पारितोषिकः।

Wednesday, August 11, 2021

 दीर्घयात्रानन्तरं गजयूथं स्वस्थानेषु प्रतिनिवर्तते।


 एकसंवत्सरायतदीर्घयात्राननरं चीनस्य गजयूथं स्वसाम्राज्येषु प्रतिनिवर्तते। भिन्नाकारैः भिन्नवयस्कैः सहितः गजसंघः तेषां प्रकृतिजेषु षिन्हुवान् नाम निजीयशासितप्रदेशेषु (autonomous prephectur) प्रतिनिवृत्तमानाः इत्येव सूचना। रविवासरे रात्रौ यूथं युन्ननस्थं युवान्जियाङ् नदीं उत्तीर्णम्। 

सप्तदश मासात् पूर्वमेव यात्रा समारब्धा। प्रत्यागन्तुं द्विशतं किलोमीट्टर् दूरं संघेन इतोऽपि सञ्चरणीयम्। तदर्थं मासानि आवश्यकानि तथापि गजयूथस्य विनोदयात्रावेलायाम्  आशङ्कितजनमनस्सु कौतुकं सञ्जनयन् वर्तते इदं प्रतिनिवर्तनम्। सप्तदश मासाभ्यन्तरे गजयूथं लक्ष्यं विना ५०० किलोमीट्टर् सञ्चरन्नासीत्।

 तालिबानस्य अतिक्रमः - अफ्गानिस्थानात् भारतीयाः प्रतिनिवर्तयितव्याः।

नवदिल्ली> अफ्गानिस्थान-तालिबानसंघर्षे तीव्रे तत्रस्थाः भारतीयाः शीघ्रमेव प्रतिनिवर्तयेयुः इति भारतस्य विदेशकार्यमन्त्रालयेन जाग्रतासूचना दत्ता। भारतस्य वाणिज्यसंस्थाभिः स्वकीयाः भारतीयकर्मकराः ततः विनिवर्तव्याः इत्यपि निर्दिष्टम्। 

   अफ्गानिस्थानस्य चतुर्थं महानगरं मसार् ई षरीफ् नामकमपि तालिबानस्य आक्रमणविधेयमभवत् इत्यतः एव जाग्रतानिर्देशः कृतः।

Tuesday, August 10, 2021

 कोविड्रोगव्यापनकालः छात्रेभ्यः  कौशलवर्धनाय भवतु।


  आलप्पुष़> कोविड् रोगाणुव्यापनकालः छात्रेभ्यः बहुविधचित्तसंमर्दनोद्दीपकः इति सामान्यतया दृश्यते। किन्तु अस्मिन् सन्दर्भे केचन छात्राः स्वीयकौशलवर्धनाय  प्रयत्नं कुर्वन्ति। इदानीं केरले आलप्पुष़ जनपदे चेर्त्तल सेन्ट्तेरेसास् उच्च-विद्यालयस्य ('मणप्पुरम्') छात्रा लक्ष्मी विनयः एवं अनुकरणीयार्हं कर्म कुर्वन्ती अस्ति। सा तस्य समयस्य सदुपयोगाय परित्यक्ताः पलास्तिककूपीः उपयुज्य  मनोहराणि पुष्पसस्यरोपण-युक्तानि पात्राणि निर्माति। प्रथमतया वर्णान् लेपयित्वा कूपीनाम् उपरि मुखं निर्माति। तदनन्तरं पुष्पसस्यानि रोपयन्ति च।

      एषा बालिका दशम्यां कक्ष्यायां पठति  पाठ्येषु विषयेषु अपि सा कुशला। अस्याः प्रवर्तनानि सर्वेषाम् कृते आदर्शभूतानि भवन्ति इति विद्यालयस्य प्रबन्धकेन वैदिकेन अन्टोच्चन् सि. एम्. ऐ महोदयेन उक्तम्। ईदृशेषु आह्लादप्रेदेषु प्रवर्तनेषु अपि सर्वेषां श्रद्धाभवतु इति अध्यापक-रक्षा-कर्तॄणाम् अन्तर्जालोपवेशने, छात्राणाम् ओण् लैन् कक्ष्यायां च प्रथमाध्यापिकया एलिसबत्त् पोल् वर्यया उक्तम्। इदृशप्रवर्तनेन छात्राः उत्तेजिताः भवन्तु। प्रभावशालिनः च भवन्तु इत्यपि तया उक्तम्। विगते अध्ययनसंवत्सरे अत्रत्याः छात्राः १००% उत्तीर्णतां प्रप्तवन्तः। छात्राणां बहुमुखविकासः शिक्षाप्रणाल्या भवतु इति शैक्षिकदर्शनाधिष्ठितं भवति सि एम् ऐ संस्थायाः शैक्षिकदर्शनम् इति महाप्रबन्धकः वैदिकः डा. साजु माटवनक्काट् महोदयः सम्प्रतिवार्तां प्रति अवदत्।

 परीक्षणयात्रा विजयप्रदा। ऐ एन् एस् विक्रान्तः कोच्चीदेशे प्रत्यागतः।

 


 कोच्चि> प्राथमिकस्तरपरीक्षणयात्रायाः पूर्णतामवाप्य ऐ एन् एस् विक्रान्तः कोच्चिदेशे प्रत्यागतवान्।  आरबसमुद्रे पञ्चदिनयात्रां समीचीनरीत्या पूर्तीकृत्यैव  नाविकसेनायाः ऐ एन् एस् विक्रान्तस्य प्रतिनिवर्तनम्। महानौकायाः कार्यक्षमता गतपञ्चदिनेषु परीक्षिता च। भारतेन पूर्णातया स्वदेशे निर्मिता महानौका भवति ऐ एन् एस् विक्रान्तः। भारतीयनाविकसेनायाः विधानमहानिदेशकालयेन (Directorate general of navel Design)  विक्रान्तस्य रूपकल्पना कृता। निर्माणेषु प्रतिशतं ८६  प्रवर्तनानि  कोच्चि महानौकाशालायाम् (Cochin Shipyard Ltd)  एव समभवत्।

आगोलतापनस्य भयानकवर्धनं मनुष्यवंशस्य अपायसूचना इति अध्ययनानि प्रतिवेद्यन्ते।


 जनीव> आगोलतापनम् अतितीव्रत्वमापन्नमिति सूचनां प्रदास्य अध्ययनप्रतिवेदनम्। भूमेः जीवजालानां च सुस्थितये भीषां जनयन् भूमौ अन्तरिक्षतापमानं वर्धमानम् अस्ति इति संयुक्तराष्ट्रसभायाः (ऐ पि सि सि) अन्तर्सर्वकारीय- पर्यावरण -परिवर्तनस्थेयगणस्य (inter governmental panal on climate change) अध्ययनप्रतिवेदनं सूचयति। वर्धिततापमानं भारते वर्षाकालर्तुमपि बाधिष्यते इत्यपि अध्ययनानि सूचयन्ति।

आगोलतापवर्धना २१०० संवत्सराभ्यन्तरे २° सेलष्यस् उपरि आगमिष्यति इति ऐ पि सि सि प्रतिवेदनं पूर्वसूचनां ददाति। हरितगृहवातकानां बहिर्गमने जाग्रतां न पालयति चेत् स्थितिः अतीव रूक्षः भविष्यति इति पूर्वसूचना अप्यस्ति।

आविश्वं कोविड्बाधिताः २० कोटि अतीताः। 

   वाषिङ्टण्> अद्यावधि आविश्वं २०.३६ कोट्यधिकेषु जनेषु कोविड्रोगः स्थिरीकृतः। ४३. ११लक्षं जनाः रोगबाधया मृत्युमुपगताः। ह्यः चतुर्लक्षं जनाः कोविड्बाधिताः अभवन्। षट्सहस्रं जनाः कालयवनिकां प्राप्ताः। 

  अधिकाधिकतया कोविड्बाधितानि राष्ट्राणि, रोगबाधितानां संख्या, [मृत्युसंख्या] इतिक्रमेण - अमेरिक्का - ३.६५कोटिः [६.३३लक्षं], भारतं - ३.२कोटि [४.२८लक्षं], ब्रसील् - २.०२कोटि [५.६३लक्षं],रूस् - ६४.७लक्षं [१.६६लक्षं], फ्रान्स् - ६३लक्षं [१.१२लक्षं], ब्रिट्टनं- ६०लक्षं [१.३लक्षं], तुर्की - ५९लक्षं [६०सहस्रम्]

अफ्गानिस्थाने दिनत्रयाभ्यन्तरे २७ बालकाः मारिताः। 

   काबूल्> तालिबानभीकराः सुरक्षासेनया सह तीव्रयुद्धे अनुवर्तमाने अफ्गाने दिनत्रयाभ्यन्तरे २७ बालकाः मारिता इति संयुक्तराष्ट्रसभायाः आवेदनपत्रे सूचितम्। बालकान् विरुध्य क्रियमाणाः अतिनिष्ठुरातिक्रमाः राष्ट्रस्य विविधभागेषु अनुदिनं वर्धन्ते इति बालकेभ्यः प्रवर्तमानेन यू एन् उपसंघटनेन यूणिसेफ् इत्यनेन स्पष्टीकृतम्। काण्डहारं, खोस्त्, पकतिया प्रदेशेषु २७ बालकाः व्यापादिताः इति दृढीकृतमस्ति। १३६ बालकाः तीव्रतया व्रणिताः इति च यूणिसेफ् इत्यनेन उच्यते। 

  एतदाभ्यन्तरे षष्ठी प्रादेशिकराजधानी अपि तालिबानेन निगृहीता। सबन्गन् प्रदेशस्य राजधानीभूतस्य एबक् नगरस्य नियन्त्रणमेव तालिबानेन स्वायत्तीकृतमिति सर्वकारेण स्पष्टीकृतम्।

Monday, August 9, 2021

ओलिम्पिक्स् महोत्सवस्य परिसमाप्तिः; आगामि ओलिम्पिक्स्२०२४ मध्ये पारीस्। 

 टोक्यो> कोविड्कालखण्डे सम्पन्नस्य ३२तमस्य ओलिम्पिक्स् महोत्सवस्य शुभकरसमाप्तिः। कोविड्कारणेन संवत्सरैकं परिवर्त्य परित्याज्यमिति चिन्तायाः अन्ते एव मानवराशेः अतिजीवनस्य निश्चयदार्ढ्यस्य प्रतिरूपमिव महामहस्यास्य विजयप्रदा परिसमाप्तिः। 

   आगामि ओलिम्पिक्स् २०२४ तमे वर्षे फ्रान्स् राष्ट्रस्य राजधान्यां पारीस् नगरे सम्पत्स्यति।

Sunday, August 8, 2021

 टोक्यो मध्ये भारताय सुवर्णचरितं विरचयन् नीरजचोप्रः। 

टोक्यो> टोक्यो ओलिम्पिक्स् महोत्सवस्य 'अतलटिक्स्' स्पर्धायां ह्यः नीरजचोप्रावर्येण प्रक्षिप्तं शूलं यदा ८७.५८ मीटर् परिमिते दूरे भूमिं निर्भिद्य स्थितम्। तदा भारतस्य कायिकचरिते नवयुगप्रसूतिरभवत्। १२५ संवत्सराणां प्रतीक्षायाः अन्ते ओलिम्पिक्स् कायिकमहोत्सवे अत्लटिक्स् विभागे कस्यचन भारतीयस्य प्रप्रथमं पदकं, तत्तु सुवर्णपदकम्! अनेन हरियानीयस्यास्य २३ वयस्कस्य दृढनिश्चयेन १३० कोटिजनानाम् आत्माभिमानं सुवर्णाञ्चितमभवत्। 

   शनिवासरे शूलप्रक्षेपस्पर्धायाः अन्त्यचक्रे प्रथमोद्यमे एव नीरजः ८७.०३मीटर् क्षिप्तवान्। द्वितीयोद्यमे क्षिप्तं ८७.५८ मीटर् दूरेण सुवर्णपदकं सुनिश्चितम्। चेक् रिप्पब्लिक् राष्ट्रस्य जाक्कूब वादलच् नामकः रजतपदकं, तद्राष्ट्रस्यैव वितेस्लाव् वेसलि नामकः कांस्यपदकं च प्राप्तवन्तौ।

जोण्सण् आन्ट् जोण्सण् संस्थायाः एकमात्रामितकोविड्वाक्सिनाय राष्ट्रे अनुमतिः प्रदत्तः।


   नवदिल्ली> जोण्सण् आन्ट् जोण्सण् संस्थायाः एकमात्रामित -कोविड्वाक्सिनस्य आपत्कालोपयोगार्थं राष्ट्रे अनुमतिः प्रदत्ता। आगस्त् मासस्य पञ्चमे दिने एव संस्थया एतदर्थं प्रार्थनापत्रं समर्पितम्। भारतस्य स्वास्थ्यमन्त्रिणा मन्सूख् माण्डव्येन एव कार्यमिदं ट्विट्टर् द्वारा प्रतिवेदितम्।  राष्ट्रे बयोलजिक्कल् इ नाम भारतीयसंस्थायाः साह्यकरणेन वाक्सिनमिदं वितरिष्यति। प्रार्थनापत्रं विशदरीत्या परिशोधनान्तरमेव एषः  प्रक्रमः भविष्यति। एकस्मिन् दिने एककोटिमितं वाक्सिनम् इति क्रमेण वाक्सिनीकरणं शीघ्रातिशीघ्रं कर्तुं एषः प्रक्रमः प्रभवति इति भारतसर्वकारसंघैः प्रतिवेदितम्।

Saturday, August 7, 2021

 ओलिम्पिक्स् वार्ताः - टोक्यो। 

 > वनिताहोक्की - तृतीयस्थाने ब्रिट्टनः। 

  महिलानां होक्कीस्पर्धायां कांस्यपदकमालक्ष्य पूर्वान्त्यचक्रे पराजितयोः दलयोः द्वन्द्वे भारतं पराजित्य ब्रिट्टनदलः पदकं प्राप्तवान्। अन्तिमनिमिषं यावत् प्रतिद्वन्दिनं प्रकम्पीकृत्य एव भारतमहिलाः ३- ४ इति क्रमेण पराभूताः अभवन्। परम्परायाः प्राथमिकस्तरे ब्रिट्टनं प्रति ४-१ इति रीत्या भारतं पराजितमासीत्। 

 > प्रासक्षेपस्य अन्तिमचक्रमद्य - प्रतीक्षया भारतम्।

  प्रेसक्षेपस्पर्धानाम् अन्तिमा स्पर्धा अद्य भविष्यति। तस्यां भारतक्रीडकः नीरजचोप्रा अनितर्भवतीति भारतस्य पदकप्रतीक्षा वर्धयते। योग्यताचक्रे श्रेष्ठतमं प्रदर्शनं कृतवानासीत्।

 ओलिम्बिक्स् प्रासक्षेपे नीरज चोप्रेण सुवर्णपदकम् प्राप्तम्।

धन्यवादः नीरजाय धन्यवादः टोक्यो देशाय।


  टोक्यो> १३० कोटि भारतीयानां प्रतीक्षां सुवर्णपदकेन सफलीकृताय नीरजाय धन्यवादम् अर्पयन्ति जनाः। पुरुषाणां प्रासक्षेपस्पर्धाविभागे (javelin) ८७.५८ मीट्टर् दूरं क्षिपन् नीरज चोप्रः नाम तीरसेनायाः कार्यकर्तृणा सुवर्णपदकम् अलङ्कृतम्। ओलिम्बिक्स् इतिहासे प्रासक्षेपे प्रथमतया एव सुवर्णपदकप्राप्तिः। अभिनव् बिन्द्रस्य पश्चात् व्यक्तिगतसुवर्णं प्राप्तवान्   द्वितीयः भारतीयक्रीडकः भवति हरियाना देशस्थः सुबेदार् नीरज चोप्रः।  बेय्जिड् अनन्तरम् इदं प्रथमतया एव भारतेन ओलिम्बिकस् मध्ये सुवर्णपदकं प्राप्तम्।

अफ्गान्सर्वकारस्य माध्यमविभागाध्यक्षः तालिबानेन मारितः।

  काबूल्> अफ्गानिस्थाने सर्वकारस्य उन्नतकार्यकर्ता तालिबानेन मारितः। अफ्गानसर्वकारस्य माध्यमविभागस्य अध्यक्षः दाव खान् मिनापल् एव काबूले शुक्रवासरे तालिबानेन मारितः। काबूलदेशस्थे देवालये शुक्रवासरे प्रचलिते प्रार्थनामध्ये आसीत् आक्रमणम्। तस्मिन् क्षणे एव दावखानः मृतः च इति आभ्यन्तरमन्त्रालयस्य कार्यकर्तारमुद्घृत्य रोयिट्टेष्स् नाम वार्तासंस्थया प्रतिवेदितम्।

Friday, August 6, 2021

अफ्गानविषये अद्य यू एन् चर्चा - अध्यक्षपदे भारतम्। 

    यू एन्> अफ्गानिस्थानस्य आभ्यन्तरयुद्धमधिकृत्य चर्चितुं भारतस्य आध्यक्षे संयुक्तराष्ट्रसमित्याः उपवेशः अद्य भविष्यति। अफ्गानस्य विदेशकार्यमन्त्री मुहम्मद हनीफ् अतमरः भारतविदेशकार्यमन्त्री एस् जयशङ्करेण सह कृतायाः चर्चायाः पश्चादेवायं निर्णयः। 

  चर्चानिर्णयं स्वागतं कृतवान् मुहम्दहनीफः भारताय कृतज्ञतां व्याहरत्। अफ्गानिस्थानस्य शान्त्यर्थं के के पदक्षेपाः स्वीकरणीयाः इति यू एन् समितिः चर्चिष्यते इति भारतस्य स्थिरप्रतिनिधिः अस्य मासस्य समित्यध्यक्षश्च टि एस् तिरुमूर्तिः न्यवेदयत्।

होक्यां कांस्यपदकप्राप्त्या भारतस्य सुवर्णशोभा। 

टोक्यो> ओलिम्पिक्स् कायिकमहोत्सवपरम्परायाः होक्किस्पर्धायां भारताय अभिमानीकृतविजयः। कांस्यपदकमुद्दिश्य ह्यः सम्पन्नायां स्पर्धायां शक्तिमन्तं जर्मनीदलं ५-४ इति लक्ष्यकन्दुकक्रमेण पराजित्य भारतं कांस्यपदकं प्राप्तवत्। ओलिम्पिक्स् होक्कीस्पर्धासु ४१ संवत्सरानन्तरमेव भारताय किमपि पदकमिति कारणेन अस्मिन् कांस्यपदके सुवर्णकान्तिः वर्तते। 

   भारतस्य लक्ष्यस्थानपालकः केरलीयः  पि आर् श्रीजेषः स्पर्धायामासकलं पदकप्राप्त्यर्थं निर्णायकं स्थानमवहत्। पूर्वान्त्यचक्रप्रवेशाय तथा कांस्यपदकप्राप्तये च तस्य पालनपाटवः अतुल्य आसीत्। 

  प्रधानमन्त्री राष्टपतिः इतरे च भारतस्य चरित्रविजये दलाय अभिनन्दनानि आशंसनानि  च समर्पितवन्तः।

Thursday, August 5, 2021

ओलिम्पिक्स् वार्ताः - टोक्यो ।

 लव्लिना कांस्यं विजितवती।

  महिलानां 'वेल्टर् वेय्ट्' नामके मुष्टामुष्टिस्पर्धायां भारतस्य लव्लिना बोर्गो हेय्न् नामिका कांस्यपदकं प्राप्तवती। असमराज्यीया भवति २३ वयस्का लव् लिना। 

   ह्यः सम्पन्ने पूर्वान्त्यचक्रे तुर्कीराष्ट्रस्य विश्वविजेत्री तथा विश्वस्य प्रथमस्थानीया बुसेनास् सुरमेनेली नामिकया पराभूता तथापि कांस्यं दृढीकृतवती। 

 नीरज चोप्रा अन्त्यचक्रं प्राविशत्। 

  पुरुषाणां प्रेसक्षेपस्पर्धायां भारतक्रीडकः नीरजचोप्रा प्रथमस्तरादेव अन्त्यचक्रं प्राविशत्। प्रथमे योग्यतामण्डले एव श्रेष्ठक्षेपणं कृत्वा [८६.७५मीटर्] एव सः अन्त्यचक्रं प्रविष्टवान्।

Wednesday, August 4, 2021

'ई-रुप्पी' नामिका नूतना आङ्किकात्मक-विनिमय सौविध्यं  प्रधानमन्त्रिणा प्रकाशिता।     
 नवदिल्ली> केन्द्रसर्वकारस्य' ई रुप्पी' (Digital payment)  नामिका नूतना आङ्‌किकात्मक-यविनिमयसौविध्यं प्रधानमन्त्रिणा नरेन्द्रमोदिना अन्तर्जालेन प्रकाशितम्। भारतसर्वकारस्य जनक्षेमयोजनाः अधिकृत्य सम्यक् ज्ञानं सर्वजनानां मध्ये अस्ति इति दृढीकर्तुं प्रभवति एषा सुविधा। वाक्सिनीकरणप्रक्रमाः शीघ्रातिशीघ्रं कर्तुं सहायिका भवति एषा योजना इति माध्यमैः प्रतिवेदितम्। भारतीय 'भुगतान' निगमेन (NationalPaymentsCorporationof India) एव 'ई रुप्पी' नामिका सौविध्यं निर्मितम्। क्यू आर् कोड्, एस् एम् एस् इत्यादि द्वारा लभ्यमानं ई वौचर् आधारीकृत्य प्रवर्तमाना धनपत्ररहिता श्वेतपत्ररहिता च सुविधेयम्। गुणभोक्तृणां दूरवाणीमध्ये लब्धं 'ई वौचरं' उपयुज्य विविधायै सेवायै उपयोक्तुं अनया शक्यते।

Tuesday, August 3, 2021

होक्किस्पर्धायां भारतस्य पराजयः।

    टोक्यो> पुरुषाणां होक्किस्पर्धायाः पूर्वान्त्यचक्रे बल्जियं प्रति भारतं पराजयं प्राप। स्पर्धायाः प्राथमिकस्तरेषु २-१ इति लक्ष्यकन्दुकक्रमेण अग्रस्थितं भारतं विरुध्य अन्तिमसोपाने बल्जियेन चत्वारि लक्ष्याण्यपि प्राप्तानि। कांस्यपदकप्राप्त्यर्थं भारतस्य स्पर्धा अवशिष्यते। 

अश्वाभ्यासे जूलिया सुवर्णपदकं प्राप्तवती। 

अश्वाभ्यासस्य प्लवनमिति सविशेषे वैयक्तिकविभागे पुरुषक्रीडकान् आसाद्य जर्मन्याः महिलातारः जूलिया कजेस्कि सुवर्णपदकं प्राप्तवती। ब्रिट्टनस्य टोम् मक्वीनः रजकपदकं आस्ट्रेलियायाः आन्ड्रू होय् कांस्यपदकं च प्राप्तवन्तौ। 

 द्युति चन्द्रा बहिर्गता  

महिलानां २०० मीटर् धावनस्पर्धायां भारतस्य द्युतीचन्द्रा पूर्वान्त्यचक्रं न प्राविशत्। 'हीट्स्' मध्ये अन्तिमस्थानत्वेन धावितवती सा अधिकरणात् बहिर्गता।

सर्वेभ्यः वाक्सिनं ददत् प्रथमं भारतीयनगरमभवत् भुवनेश्वरः।

   भुवनेश्वरः> कोविडस्य तृतीयतरङ्गभीषां प्रतिरोद्धुं राष्ट्रे प्रयतमाने सन्दर्भेfस्मिन् प्रतिशतं१०० जनानां वाक्सिनं प्रयच्छत् प्रथमं भारतीयनगरमभवत् ओडीशायाः राजधानी भुवनेश्वरः। भुवनेश्वरस्य नगरसभामण्डले (बि एम् सि) दक्षिणपूर्वमण्डलस्य उपायुक्तेन अन्षुमान् रथेन कार्यमिदम् औद्योगिकतया प्रकाशितम्। निश्चितसमये एव वाक्सिनीकरणं पूर्तीकरणीयम् इति वयं निश्चितवन्तः। अष्टादशवयोपरि नवलक्षं जनाः बि एम् सि मध्ये सन्ति। तेषु ३१,००० स्वास्थ्यप्रवर्तकाः ३३,००० प्रथमश्रेणीयोद्धारः च भवन्ति। १८ वयस्कात् आरभ्य ४४ वयस्कपर्यन्तं ५,१७००० जनाः तथा ४५ वयोपरि ३,२५,००० जनाः च सन्ति। जूलाय् मासस्य एकत्रिंशत् दिनाभ्यन्तरे सर्वेभ्यः वाक्सिनं दातुं वयं केचन योजनाः समायोजिताः इति   ए एन् ऐ माध्यमाय प्रदत्ताम् प्रस्तुत्याम् अन्षुमानेन उदीरितम्।

Monday, August 2, 2021

होक्कि- भारतं पूर्वान्त्यचक्रे।

  टोक्यो>  पुरुषाणां  होक्किक्रीडापरम्परायां भारतं पूर्वान्त्यचक्रं प्राविशत्। अत्यन्तमुत्साहभरिते चतुर्थांशचक्रे ब्रिट्टनदलं ३-१ इति लक्ष्यकन्दुकक्रमेण पराजित्य एव भारतस्य पूर्वान्त्यचक्रप्रवेशः। कुजवासरे सम्पत्स्यमानायां तस्यां स्पर्धायां प्रतियोगी बेल्जियदलः। वनितानां होक्कीस्पर्धायां अद्य भारत-आस्ट्रेलिययोः चतुर्थांशचक्रं सम्पद्यते। 

 लमोण्ट् मेर्सलः शीघ्रतमः धावकः। 

ह्यः सम्पन्नायाः पुरुषाणां १००मीटर् धावनक्रीडायाः अन्तिमचक्रे इट्टलीराष्ट्रतः लमोण्ट् मेर्सल् जेकबः प्रथमस्थानं प्राप्य [९.८सेकन्ड् समयः] सुवर्णपदकं लब्धवान्। अमेरिक्कायाः फ्रड् कार्ले रजतपदकं , कानडायाः आन्द्रे डि ग्रासे कांस्यपदकं च प्राप्तवन्तौ।

 ओलिम्पिक्स् मध्ये भारतस्य 'अभिमामसिन्धुः'। 


 टोक्यो> ओलिम्पिक्स् क्रीडासु ह्यः भारतस्य आभिमानदिनम्। महिलानां पिच्छकन्दुकक्रीडायां भारतस्य पि वि सिन्धू कांस्यपदकं प्राप्तवती। तृतीयस्थानाय सम्पन्नायां स्पर्धायां चीनराष्ट्रस्य हे बिङ् जियावो नामिकां २१-१३, २१-१५ इति अङ्कक्रमेण पराजित्य एव पि वि सिन्धू भारतस्य अभिमानसिन्धुरभवत्। 

   २०१६ तमस्य 'रियो ओलिम्पिक्स्' मध्ये सिन्धू अस्मिन्नेवाधिकरणे रजतपदकं प्राप्तवती आसीत्। अनुस्यूततया द्वितीये ओलिम्पिक्स् महोत्सवे च पदकप्राप्ता प्रथमा महिला भवति पि वि सिन्धू।

मध्यप्रदेशे अतिवृष्टिः। गृहाणि भूमिसात् अभवत्। षट् जनाः मृताः।

 भोपालः> भारतस्य उत्तरभागे वृष्ट्यां अनुवर्तितायां सत्यां मध्यप्रदेशे द्वे गृहे  अधः पतिते  षट् जनाः मृताः च। रेवा जनपदे एकस्य कुटुम्बस्य चत्वारः जनाः गृहपतनेन मृताः। द्वे शिशू तयोः पिता पितामही च मृताः। सिङ्गोली जनपदे एकस्य कुटुम्बस्य द्वे शिशू अपि मृतेषु अन्तर्भूतौ। अतिवृष्टिः रक्षाप्रवर्तनान् बाधते। भोपाल्, रेवा, सिद्धि, साह, सत्नादिषु जनपदेषु जाग्रतानिर्देशः ख्यापितः अस्ति। राजस्थानस्य जोधपुर रेल् विभागस्य यानपथ: जल प्रवाहे निष्कासितः। मार्गाः अपि भग्नाः। पश्चिमवंगः जम्मु-काश्मीरं जार्खण्डः इत्यादिषु  प्रदेशेषु वृष्टिः इदानीमपि अनुवर्तते।

Sunday, August 1, 2021

 कोविड् वैराणोः नूतनभेदपरिणामात् पूर्वं कोविडस्य उन्मूलनाशनम् अत्यन्तापेक्षितमिति विश्वस्वास्थ्यसंस्था। 

     जनीव> इतःपरं नूतनभेदपरिणामात् पूर्वं कोविडस्य उन्मूलनाशनाय पूर्वसूचना एव डेल्टा विभेदः इति विश्वस्वास्थ्यसंस्थया प्रतिवेदितम्। वाक्सिनस्वीकरणमेव कोविडं नाशयितुम् उपायमिति विश्वस्वास्थ्यसंस्थायाः आपत्कालीन विभागस्य निदेशकेन मैक्किल् रयानेन प्रोक्तम्। डेल्टा विभेदः अनेकेषु राष्ट्रेषु रोगव्यापनाय हेतुरभवत्। सामूहिकदूरपालनं, मुखावरणधारणं, हस्तशुचीकरणम् इत्यादयः प्रतिरोधमार्गाः नूतन विभेदाय अधुनापि फलप्रदा भवन्ति। गतचतुस्सप्ताहाभ्यन्तरे रोगव्यापनं वर्धितं दृश्यते इति विश्व-स्वास्थ्यसंस्थायाः अधिपेन टेड्रोस् अथनोम् गेब्रियेससेन निगदितम्। रोगव्यापनम् अनुवर्तते चेत् अतिमारकवैराणुविभेदाः जायन्ते। सामूहिकदूरपालनं विना सम्मिलितान् तथा अन्यप्रतिरोधमार्गपालनविमुखान् च डेल्टा विभेदः अधिकतया बाधते इति प्रमाणानि द्योतयन्ति।