OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 2, 2021

 ओलिम्पिक्स् मध्ये भारतस्य 'अभिमामसिन्धुः'। 


 टोक्यो> ओलिम्पिक्स् क्रीडासु ह्यः भारतस्य आभिमानदिनम्। महिलानां पिच्छकन्दुकक्रीडायां भारतस्य पि वि सिन्धू कांस्यपदकं प्राप्तवती। तृतीयस्थानाय सम्पन्नायां स्पर्धायां चीनराष्ट्रस्य हे बिङ् जियावो नामिकां २१-१३, २१-१५ इति अङ्कक्रमेण पराजित्य एव पि वि सिन्धू भारतस्य अभिमानसिन्धुरभवत्। 

   २०१६ तमस्य 'रियो ओलिम्पिक्स्' मध्ये सिन्धू अस्मिन्नेवाधिकरणे रजतपदकं प्राप्तवती आसीत्। अनुस्यूततया द्वितीये ओलिम्पिक्स् महोत्सवे च पदकप्राप्ता प्रथमा महिला भवति पि वि सिन्धू।