OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 16, 2015

 आतङ्कवादान् विरुद्ध्य सर्वैराष्ट्रैकात्मकता  भवेयुः - भारतस्य प्रधानमन्त्री
अन्टालिय - तुर्क्की राज्ये अन्टालियायां जी.20 उच्चकोटी मेलने भागभाजं भवितुमागतः मोदि वर्य: ब्रिक्स् नेतृऋणां  मध्ये कृतायां चर्चायां भाषमाणः आसीत्I पारीस् राष्ट्रे सञ्जात आतङ्क वादाक्रमणे प्रतिरोद्धुं सर्वे मिलित्वा भवेयुः सिना विमानदुर्घटनायां रूसेभ्यः साह्यः दादव्यः इति च उक्तवान् l आतङ्कवादान्‌  विरुध्य पराजेतुं लोकराष्ट्रैः सम्भूय कर्तव्यानि करणीयानि। ब्रिक्स् राष्ट्राणि एतदर्थे प्रामुख्यं दादव्यम् इति च तेन स्मारितः।
2016 फेब्रुवरि मासे ब्रिक्‌स् अध्यक्ष स्थानस्वीकरणे भारतस्य सम्मितिरभिमानित्वं च वर्तते इत्यपि मोदिवर्य: अवदत्।


संस्कृतसेवकेभ्यः सुवर्णावसरः ।

नदिल्ली -भारतभूषा संस्कृतभाषा, जनभाषा भवेत् इत्यस्याः सङ्कल्पनायाः साफल्याय राष्ट्रियसंस्कृतसंस्थानेन सञ्चाल्यमानायां अनौपचारिकसंस्कृतशिक्षणयोजनायां बहूनां सुसंस्कृतशिक्षकाणां नियुक्तिः क्रियमाणा वर्तते । 
अधिकविवरणार्थं sanskrit.nic.in 

http://sanskrit.nic.in/advt_14_11_2015.pdf
http://sanskrit.nic.in/proforma_14_11_2015