OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 20, 2015

 आन्ध्रायां महती वृष्टिः -
१०मरणानि,कृषिनाशः।

चिट्टूर् - बंगाल् अन्तस्समुद्रे संजातेन न्यूनमर्देन आन्ध्राप्रदेशस्य चिट्टूर् नेल्लूर् कटप्प जनपदेषु महती वृष्टिः। १० जनाः आहताः। केदाराः जलोपप्लवे नाशमुपगताः। वीथी- रेल् गतागतानि पूर्णतया स्तम्भितानि। विद्यालयानां कृते दिनद्वयविरामःविज्ञापितः।



 आतङ्कवादीमुख्यः मारितः

पारीस् - फ्रान्स् राष्ट्रस्य राजधान्यां पारीसे शुक्रवासरे जातस्य आतङ्कवादाक्रमणस्य सूत्रधारः अब्देल हमीद् अबौदः मारितः । आक्रमणे द्वौ मारितौ इति अधिकारिभिः सूचितमासीत् । किन्तु अबौदः इति अधुना एव फ्रान्स् प्रधानमन्त्रिणा मान्वल वाल्स्वर्येण स्पष्टीकृतम् ।


केरलेषु ग्रामसभासु वामदलस्य आधिपत्यम् -
एल् डि एफ् ५५० ,यू डि एफ् ३१५।

अनन्तपपुरी - केरलेषु प्रवृत्ते ग्रामसभाध्यक्षानां निर्वाचने एल् डि एफ् दलस्य ५५० ग्रामसभासु अध्यक्षपदप्राप्तिः।३१५ स्थानानि यू डि एफ् दलेन प्राप्तानि।१२ ग्रामसभासु भाजपादलं विजयीभूतम्।