OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 19, 2015

 पाकिस्थाने विविध धर्मावलम्बिनः मिलित्वा दीपावलीं पर्वयित्वा आदर्शरूपं मार्गं प्रदर्शयन्ति।

पेषावार् - हैन्दवैः समं मुस्लीं सिख् क्रैस्तवादयः मिलित्वा दीपावलीं साघोषम् आचरितवन्तः I उत्सवस्यस्य उद्घाटनं प्रादेशिकः धार्मिककार्यस्य मन्त्री खारि रूहुळ्ळ मदनि वर्येः अकरोत् । धर्मन्यूनपक्षेभ्यः अपि स्वेच्छानुसारं जीवितुं स्वातन्त्यमस्ति इति सः अवदत् । ओल् पाकिस्थान् हिन्दू रैट्‌ मूव्मेन्ट् समितेः अध्यक्षेण हरूण् शराब् दियाल् महोदयेन आयोजितः अयं समारोहः I सौहार्दपूर्ण-सहकारिताया: साक्ष्यत्वेन आसन्न मासे प्रवाचकस्य मुहम्मद् नबि महोदयस्य जन्मदिनं हैन्दवजनाः अपि आघुष्यन्ते  इति च तेन महात्मना सूचितः ।

केरले तद्देशनिर्वाचनवेलायां प्रयुक्तानां 
वैद्युतमतदानयन्त्राणां प्रत्यूहमवलम्ब्य पृथगन्वेषणमारभ्यते।

तिरुवनन्तपुरम् - मलप्पुरे तद्देशनिर्वाचनवेलायां जातं वैद्युतयन्त्राणां दोषम् अधिकृत्य सि डाक् ( सेन्टर् फॉर् डेवलप्मेण्ड् ऑफ अड्वान्स् कम्प्यूटिङ् ) अन्वेषणं करिष्यति । सिडाक्  निदेशकः रजत् मुन्ना , साङ्केतिकविदग्ध : श्रीवत्स: , सि डाक् मुख्यनिदेशक: बि रमणिः , इत्येते एव अन्वेषणसङ्घे सन्ति I मासाभ्यन्तरे वृत्तम् देयमित्येव  निर्वाचनायोगस्य आदेश: ।इलक्ट्रोणिक् काँर्परेषन् ऑफ इन्ट्‌या प्रतिनिधयः अपि अन्वेषणे भागभाजः भविष्यन्ति इयं संस्था निर्वाचनयन्त्राणां निर्माता भवति । जनपदशासनात् औद्योगिके वृत्ते प्राप्ते अन्वेषणम् आरप्स्यते । यन्त्रणां साङ्केतिकः दोष: भवितुं सम्भावना नास्ति । अन्या का समस्या  इति द्रष्टव्या इति कॉर्परेषन् जनैः स्वीये पत्रे सूचितम् । यन्त्रदोषेण मलप्पुरे १०५ केन्द्रेषु तथा तृश्शूरे ९ केन्द्रेषु च पुनर्निर्वाचनं जातम् आसीत् ।

   शबरिगिरिविशेषाः।
सन्निधाने पम्पायां च महत्य: वर्षाः।नदीतीरे यानोद्याने उपस्थितानि अय्यप्पानां वाहनानि जलोपप्लवे निमग्नानि।