OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 14, 2022

 इन्द्रवज्रान् रोद्धुं भीमाकारः प्रकाशदण्डः। 

      विद्युल्लतां प्रतिरोद्धुं भीमाकारस्य प्रकाशदण्डस्य साहाय्येन अनुसन्धानं प्रचलति। जनीव विश्वविद्यालयस्य गवेषकाः एव अनुसन्धानं कृतवन्तः। अयं दण्डः आल्पस् पर्वतोपरि सान्टिस् गिरिश्रृङ्गे संस्थापितः अस्ति। २० संवत्सराणि यावत् विष्येऽस्मिन् गवेषणं कृतवन्तः भवन्ति एते। षोण् पियेर् वूल्फ् इति नामकः वैज्ञानिकः भवति अस्य अनुसन्धान-विषयस्य मुख्यः नियन्ता। परीक्षणानि अनुवर्तन्ते इति वूल्फ् महाभागेन उक्तम्।