OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 20, 2022

 विश्वजनसंख्या इदानीं ८०० कोटिः अभवत्। 

ऐक्यराष्ट्रसभायाः गणनानुसारं विश्वजनसंख्या इदानीं ८ कोटिः अभवत्। यु एन् इत्यस्य नूतनप्रवचनानुसारम् आविश्वजनसंख्या २०३० संवत्सरे इयं संख्या ८.५ कोटिः, २०५० संवत्सरे ९.७ कोटिः, २०६० संवत्सरे १०.४ कोटिः इति क्रमेण वर्धिष्यते इति सूचना अस्ति। एकसंवत्सरानन्तरं भारतं विश्वजनसंख्यायां प्रथमस्थानं प्राप्स्यति इति प्रतिवेदने सूचयति।