OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 21, 2022

 बृहत् भूचलनेन इन्डोनेष्या प्रकम्पिता।  जावाद्वीपे १६२ जनाः मृत्युमुपगताः।

बहवः जनाः भवनावशिष्टेषु निमग्नाः।

 

जक्कार्ता> इन्डोनेषियायाः जावा नामके द्वीपे गतदिने दुरापन्ने महति भूकम्पे १६२ जनाः मृत्युमुपगताः। ७०० अधिकाः जनाः आहताः। द्विसहस्राधिकानि भवनानि, नैके विद्यालयाः, आतुरालयाः निरवधिकानि अन्यानि भवनानि च विनाशं गतानि। २७ कोटि परिमितस्य जनसंख्यायुक्तस्य मुख्यद्वीपो भवति जावा।

  रिक्टर् स्केयिल् इत्यस्मिन् ५. ६ तीव्रता अङ्किता आसीत्। दुरन्तमुखे स्थीयमानाय राष्ट्राय भारतमभिव्याप्य बहूनि राष्ट्राणि साहाय्यमकुर्वन्।