OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 27, 2022

 वसूरिकाव्यापनं - कारणं वाक्सिनीकरणस्य अभावः। 

नवदिल्ली> भारते वसूरिकानामकस्य [Measles] रोगस्य व्यापनस्य हेतुः कोविड्काले वसूरिकावाक्सिनीकरणस्य अभावः इति प्रत्यभिज्ञातम्। राष्ट्रे महाराष्ट्रं, केरलं, झार्खण्डः, गुजरालः इत्येषु चतुर्षु राज्येषु रोगव्यापनम् अधिकतया दृश्यते। एतानि राज्यानि प्रति केन्द्रसंघः प्रस्थितः।  

   २. ५ दलक्षं शिशवः गतवर्षे  वसूरिकाप्रतिरोधसूच्यौषधप्रयोगाय न विधेयाः अभवन्निति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। विश्वस्वास्थ्यसंघटनस्य आवेदनपत्रानुसारं स्थगितवाक्सिनीकृतेषु राष्ट्रेषु मध्ये भारतं द्वितीयस्थानमावहति।