OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 26, 2022

पि एस् एल् वि - सि५४ विक्षिप्तः। भूनिरीक्षणकृत्रिमोपग्रहः भ्रमणपथे।

  श्रीहरिक्कोट्टा> भारतस्य भूनिरीक्षण कृत्रिमोपग्रहः-६ (Earth observation sattlite-6 ) आहत्य नव उपग्रहैः साकं ऐ एस् आर् ओ संस्थायाः पि एस् एल् वि ५४ आकाशबाणः विक्षिप्तः। श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशनिलयात् एव विक्षेपणं सम्पन्नम्। ओष्यन् साट्ट् परम्परयां समुत्पन्नं भौमनिरीक्षणोपकरणमेव प्रधानम्। अन्ये नानो कृत्रिमोपगहाः भवन्ति। पि एस् एल् वि एक्स् एल् विभागस्य२४ तमः विक्षेपणमस्त्येतत्।