OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 27, 2022

 विश्वचषकपादकन्दुकक्रीडा - खत्तरः बहिर्गतः; इरानस्य विजयः। 

दोहा> आतिथेयराष्ट्रं खत्तरः विश्वचषकपादकन्दुकक्रीडापरम्परातः बहिर्गतः। शुक्रवासरे सम्पन्ने प्रतिद्वन्द्वे आफ्रिक्कीयदलेन सेनगलेन पराजितः, तथा च अन्यस्मिन् प्रतिद्वन्द्वे इक्वडोरेण सह नेतर्लान्ड् समातां प्राप्तवत् इत्यनेन च खत्तरस्य बहिर्गमनं अनिवार्यमभवत्। 

  शुक्रवासरस्य स्पर्धायामन्यस्यां एष्याविजयेभ्यः अनुस्यूततां प्रदाय इरानः वेयिल्स् दलं प्रत्युत्तरहीनेन लक्ष्यकन्दुकद्वयेन पराजितवान्। अनेन इरानाय त्रयः अङ्काः लब्धाः।