OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 22, 2019

गतागत-नियम-लङ्‌घनाय उग्रदण्डः। सेप्तम्बर् मासतः नियमः प्रबलः भविष्यति।
   नवदिल्ली> गतागत-नियमः परिष्कृतः। नियम-लङ्‌घनाय उग्रदण्डः विहितः। सेप्तंबर् मासस्य प्रथमदिनाङ्कात् नियमः प्रबलः भविष्यति। नूतननियमानुसारेण अत्याहित-रोगीयानानां मार्गविध्नकरणाय १०,००० रूप्यकाणि दण्डनशुल्कः दातव्यः। दोषः अनुवर्तते चेत्‌ यान-चालकस्य योग्यता नष्टा भविष्यति। १०० रूप्यकाणां स्थाने ५०० रूप्यकाणि इति शुल्कः वर्धितः। अनुज्ञापत्रं विना यानचालनाय ५००० रूप्यकाणां दण्डनं भाविष्यति। अभिरक्षा-पत्रस्य प्रतिः पार्श्वे नास्ति चेत् २००० रूप्यकाणि भवति दण्डनशुल्कः। अमितवेगेन यानचालनं कृतवत्भ्यः १०००तः २००० रूप्यकाणिपर्यन्तं भवति दण्डनशुल्कः।