OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 25, 2019

यू ए ई राष्ट्रे भारतस्य 'रूपे' पत्रविनियोगः।
    अबुदाबी >  भारतस्य स्वकीयं रूपे पत्रं गल्फ् राष्ट्रेषु प्राबल्यं क्रियमाणस्य उद्घाटनं गतदिने अबुदाबीनगरे सम्पन्नम्। दिनद्वयस्य औद्योगिककार्यक्रमार्थं यू ए ईं प्राप्तः भारतस्य प्रधानमन्त्री नरेद्रमोदी रूपेपत्रविनियोगस्य प्रख्यापनं निरवहत्। स्वकीयं रूपेपत्रमुपयुज्य मधुरफलाहारं क्रीत्वा पत्रस्य प्रथमोपयोमपि तेन निरूढितम्। 
    सिंहपुरं ( Singapore) भूट्टान राष्ट्रयोरनन्तरं रूपेपत्रमुपयुज्यमाणं तृतीयं राष्ट्रं भवति यू ए ई। तत्रत्याः २१ प्रमुखाभिः व्यापारसंस्थाभिः रूपेपत्रम् उपयोक्ष्यते।  अद्य बह्रिन् देशे अपि अस्य पत्रस्य विनिमयोद्घाटनं भविष्यति।