OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 12, 2019

चीनान् उद्पीडयन् लेक्कीमा चक्रवातः - मृताः १८ , १० लक्षं जनाः सुरक्षितस्थानं प्रति प्रेषिताः I
   बीजिङ्> अतितीव्र चक्रवातः चीनस्य पूर्व मण्डलेषु नाशान् वितीर्य अतिक्रामति। १८ दश जनाः मारिताः दशलक्षं जनाः ततः सुरक्षितस्थानं प्रति  नीताः। ह्यः आसीत्‌ चक्रवातस्य वीचनम् । षान् हाय् प्रविश्यां प्रति तरमाणस्य चक्रवातस्य वेगः १८७ कि. मी इति वर्धितम् अस्ति। लेक्कीमा इति नामाङ्कितः चक्रवातः संवत्सरेऽस्मिन् चीनं उद्पीडयन्तः नवमः प्रकृतिदुरन्तः भवति।  सुरक्षाप्रवर्तनानि  सुसज्जानि चेदपि १५ जनाः अप्रत्यक्षाः अभवन्I २०० गृहाणि पूर्णतया ३,२०० गृहाणि भागिकतया च भग्नानि। चक्रवातेन जाते भूपातेन एकस्याः नद्याः प्रवाहः स्थगिताः। प्रवाहगति परिवर्तनेन प्रवहितायाः नद्याः जलं १० मीट्टर् उन्नतिं प्राप्य जनवासमण्डलेषु व्याप्तम् च।