OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 21, 2019

आतङ्क-व्यवहारात् नाम निष्कासनाय द्विकोटि रूप्यकाणि अभ्यर्थितवन्तः त्रीन् एन्. ऐ. कर्मकरान्‌   विरुद्ध्य प्रक्रमाः।

     नवदिल्ली> व्यवसायिनः हस्त-शुल्करूपेण धनम् अभ्यर्थितवन्तः इति घटनायं त्रीरीन् एन्. ऐ. ए उद्योगे स्थितान विरुद्ध्य नियमप्रक्रमाः स्वीकृताः। आतङ्कवाद-प्रवर्तनाय आर्थिकसाहाय्यं कृतवान् आसीत् कश्चन वणिक्। तस्य नाम आतङ्गापराधिनां नामसूचिकायाम् आसीत्। तस्य नाम आतङ्गापराधिनां नामसूचिकायां आसीत्। अपराधिपट्टिकायाः पञ्चीकरणात्पूर्वं  पट्टिकातः नियमव्यवहारतः च तस्य नाम निष्कासयितुं उत्कोचरूपेण आर्थिकाभ्यर्थना कृता।  व्यवसायी तु अर्थनां विरुद्ध्य अभियोगपत्रं दत्तवान् च। विषयेऽस्मिन् डि. ऐ. जि श्रेणीस्थः अधिकारी अन्वेषणं कर्तुम् एन् ऐ  न्यायाधिकारिणा निश्चितम्।