OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 28, 2019

काश्मीरस्य समस्या भारतस्य आभ्यन्तरविषयः, पाकिस्थानः वा अन्यराष्ट्राणि वा विषयेऽस्मिन्  हस्तक्षेपं न कुर्यात्- राहुल गान्धी।
    नवदिल्ली> जम्मुकाश्मीर-विषये पाकिस्थानं विरुद्ध्य स्वाभिमतं प्रकाश्य कोण्ग्रस् दलनेता राहुल गान्धी। केन्द्रसर्वकारं प्रति  मतभिन्नता अस्ति चेदपि काश्मीरस्य समस्या भारतस्य आभ्यन्तरविषयः  इति केन्द्रसर्वकारस्य मतं मया अङ्गीक्रियते। विषयेऽस्मिन् पाकिस्थानः वा अन्यराष्ट्राणि वा   हस्तक्षेपं न कुर्यात् इति राहुलेन  टिट्वर् द्वारा स्वस्य अभिमतं प्रकाशितवान्। विश्वे जायमानानाम् आतङ्कवाद-भीकराक्रमणानां साह्यकारः इति प्रथितस्य पाकिस्थानस्य साह्येन प्रेरणया च भवति काश्मीरस्य आक्रमणानि इति च तेन टिट्वर् मध्ये आलेखितम्। 
     भारतेन  हस्तक्षेपः कृतः  इति उक्त्वा पाकिस्थानेन यू एन्‌ मध्ये समर्पिते सूचनापत्रे राहुलस्य नामापि परामृष्टम् आसीत्। तदनन्तरं  भवति राहुलस्य ईदृशं स्वाभिमत-प्रकाशनम् इति श्रद्धेयः अंशः भवति।