OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 31, 2019

भीषायाः पुरतः न नमस्कारः; आमेरिक्कम् अपि भीतं कुर्वन् रष्यस्य युद्धसङ्केतं भारतं क्रीणाति।
    नवदिल्ली> पञ्चमश्रेणीयान् युद्धविमानानपि भग्नं कर्तुं क्षमता युक्तम्, अमेरिक्कस्य आधुनिकम् एफ् ३५ 'फैट्टर् जेट्‌' विमानानामपि भीषां कर्तुं योग्यं, शब्दात् अष्टगुणितवेगयुतं च भवति भारतेन क्रेतुं निश्चितः  रष्यस्य 'एस् ४०० त्रैम्फ्' इति अग्निबाणः। अमेरिक्कस्य भीषां विगणय्य भारतेन अग्निबाणस्य कृते धनं क्रमशः दातुम् आरब्धम्। 
     रष्येन सह अग्निबाण-सन्धिविषये भारतस्योपरि उपरोधप्रक्रमाः स्वीकरिष्ये इति अमेरिकेन पूर्वसूचना प्रदत्ता आसीत्। किन्तु भीषायाः पुरतः नमस्कृत्य स्थांतुम् न शक्यते, रष्येन सह अग्निबाण-सन्धिः अनुवर्तयितुम् एव निश्चितः इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना  उक्तम्। ५.४ बिल्यण् डोलर् धनस्य भवति सन्धिः।