OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 10, 2019

प्रलयभीत्यां दक्षिणभारतम्
-बिजिला किषोरः
  नवदिल्ली> केन्द्रीय-आभ्यन्तरमन्त्रालयेन केरल-कर्णाटक-महाराष्ट्र-राज्येषु प्रवृत्तस्य अतितीव्र दक्षिणपश्चिम-वृष्टिपातस्य बहुविधनाश नष्टं च निरीक्षितम्। 82000 जनान् सुरक्षित-स्थानं प्रति परिवर्तितवन्तः।  2,325 जनान् रक्षितवन्तः च। केन्द्र आभ्यन्तरमन्त्री श्री अमित् षामहोदयः  प्रवर्तनानां नेतृत्वमावहति। तस्य निर्देशानुसारं आभ्यन्तरसहमन्त्री श्री नित्यानन्त् रोय् महोदयस्य अध्यक्षपथे उन्नताधिकारसमितेः मेलने घटनायाः रूक्षतां अवलोकयति।
    भूतल-नाविक-तीरसंरक्षणसेनायाः183 गणान् विहाय राष्ट्रिय-दुरन्त-प्रतिरोधसेनायाः 173 गणाः राज्यचतुष्टयेषु रक्षादौत्यकार्यं कुर्वन्तः सन्तीति एन् डि आर् एफ् अध्यक्षेण प्रोक्तं वर्तते ॥