OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 14, 2019

चन्द्रयानं - २ पृथ्वीभ्रमणपथात् चन्द्रयात्राम् आरभत।

 बेङ्गलुरु >  भारतस्य द्वितीयं चान्द्रपर्यवेषणोपग्रहपेटकं 'चन्द्रयानं -२' पृथिव्याः भ्रमणपथात् चन्द्रोपग्रहं लक्ष्यीकृत्य प्रयाणमारभत। भ्रमणपथपरिवर्तनं [Trans Lunar Injunction] विजयकरमासीदिति ऐ एस् आर् ओ वक्त्रा उक्तम्। 
  अद्य उषसि ३.३०वादने भमणपथोन्नयनं सम्पन्नम्। चन्द्रयानं - २ आग.२० तमे चन्द्रस्य भ्रमणपथं प्राप्स्यति। तदा दौत्यपेटकं चन्द्रस्य प्रभाववलयाधीनं भविष्यति। ततः ६ दिनैः पेटकं चन्द्रस्य दूरतमं भ्रमणपथं प्रापयिष्यति। क्रमशः चन्द्रात् १०० कि. मी परिमितं दूरं प्रापयितव्यम्। ततः सेप्तं. ७ तमे दिनाङ्के चन्द्रोपग्रहस्य दक्षिणध्रुवे पेटकं अवतरिष्यति।