OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 11, 2019

रेल् विभागे पुनरपि निजीयत्वपरिष्कार:।
   नवदहली > १५० रेल्यानानि, ५० रेल् सङ्केतान् च निजीयत्वपरिष्कारेण विकासयितुं केन्द्रसर्वकारस्य पर्यालोचना। एतदर्थं उन्नतस्तरीयसमितेः रूपीकरणम् आवश्यकमिति नीति आयोगस्य अध्यक्षः अमिताभ् कान्त् रेल् विभागाध्यक्षं न्यवेदयत्। समित्यां आर्थिकनगरविकसनमन्त्रालययोः कार्यदर्शिनावपि भवेताम्। विश्वोत्तररीत्या रेल्मार्ग-यानविकसनमेव मुख्यं लक्ष्यमिति अधिकारिभिः सूचितम्।