OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 31, 2019

 ३७०तमः अनुच्छेदः भारतस्य आभ्यन्तरविषयः - यूरोपीयसमाजप्रतिनिधयः।
   श्रीनगरम्> भीकरतामुपरि स्वीक्रियमाणेषु व्यवहारेषु भारतेन सह वर्तिष्यति इति यूरोपीयसमाजप्रतिनिधयः। प्रतिनिधयः दिनद्वयस्य जम्मूकाश्मीरसन्दर्शनानन्तरं वार्तामेलनेने भाषमाणाः आसन्। भीकरता इत्येतत् विश्वे सर्वत्र वर्तमाना समस्या भवति, जम्मूकाश्मीरम् अपरमेकम् अफ्गानिस्थानं कर्तुं कस्मैरपि अवसरः न देयः इति ते असूचयन्। अनुच्छेदस्य निष्कासनात्परं जम्मूकाश्मीरस्य सामूहिकम् अन्तरीक्षम् अवगन्तुमेव वयं आगतवन्तः इति ते मेलने अवदन्। २७ प्रतिनिधयः सन्दर्शनसंघे आसन्।