OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 24, 2019

शिलातैलोत्पादनशाला नास्ति चेदपि तैलेन्धनकोशः  आरब्धुम् अनुज्ञा।
    नवदिल्ली> शैलेन्धनमण्डलेषु नूतननिर्णयं स्वीक्रियते भारतसर्वकारेणI शिलातैलोत्पादनशाला नास्ति चेदपि तैलेन्धनकोशः  आरब्धुम् अनुज्ञा प्रदत्ता अस्ति सर्वकारेण। लघुमात्रायाः विक्रयणमण्डले स्पर्धां समारब्धुम् अयं निर्णयः कारणभूतो भविष्यति इति वार्ता-विनिमय-प्रक्षेपणमन्त्रिणा जावडेक्करेण उच्यते।
  २५० कोटिरूप्‌यकाणि विक्रयणेन आयः याभ्यः संस्थाभ्यः सन्ति ताभ्यः एव लघुमात्राविक्रयणे प्रवेष्टुमनुज्ञा लभते। प्रतिशतं पञ्च (५%) विक्रयणकेन्द्राणि ग्रामेषु भवितव्यानि इति व्यवस्था अपि अस्ति। पेट्रोल्, डीज़ल् , एल् एन् जी, सि एन् जि च इन्धनानां गणे सन्ति।