OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 21, 2019

भारतराष्ट्रस्य विदेशनाण्यसञ्चितम् उन्नतसूचिकयाम्‌।
  मुम्बै> राष्ट्रस्य विदेशनाण्यसम्पादनं १८७.९ कोटि डोलर् संवर्धितम्। अन्ताराष्ट्रनाण्यनिधौ वर्तमाने भारतसम्पादने अपि वर्धनं जातम्। तथापि, सुवर्णसम्पादनसूचिकायां न्यूनता दृश्यते। तेन च सम्पादनं ४३९७१.२ कोटि डोलर् इति सर्वोत्तमसूचिकां प्रापयत्। एतत्तु ओक्टोबर् ११ पर्यन्तं वर्तमानायाः आरक्षणवित्तकोशरेखायाः आधारेण भवति। मूल्यनिर्णयसम्प्रदायः यु एस् डोलर् आधारेण एव वर्तते चेदपि भारतस्य विदेशनाण्यसम्पादने यूरो, पौण्ट्, येन् इत्यादिकमपि वर्तते।