OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 17, 2019

बिहारे साङ्क्रमिकरोगाः। २००० जनाः चिकित्सायां वर्तन्ते। 
  पट्न> प्रलयानन्तरं बिहारे रोगाः संक्रमन्ति। डेङ्कुज्वरेण १९२३ जनाः चिकित्सायां वर्तन्ते। पट्ना देशे भवन्ति ज्वरबाधितेषु अधिकाः। १४१० जनाः ज्वर बाधिताः सन्ति इत्यस्ति आवेदनम् I
  कङ्कड् बाग्, गर्दानि बाग्, डाक् बंग्लाव्, एस् के पुरि इत्येतेषु निम्न प्रदेशेषु  डेङ्कु ज्वरः आवेदितः। अतिवृष्ट्या, प्रलयेन च प्रदेशोऽयं जले निमग्ना आसीत्। प्रलयानन्तरावस्थायाः अवलोकनाय मुख्यमन्त्रिणा नीतीष कुमारेण रविवासरे उन्नत-तलोपवेशनं निमन्त्रितम् आसीत्।