OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 5, 2019

राष्ट्रस्य प्रथमनिजीयं रेल्यानसेवनम् आरब्धम्‌।
     लख्नौ > राष्ट्रस्य निजीयं रेल्यानस्य तेजस् एक्स्प्रसस्य प्रथमयात्रा शुक्रवासरे सम्पन्ना। भारतस्य प्रथमं निजीयं अतिवेगरेल्यानं भवति तेजस्। उत्तरप्रदेशस्य मुख्यसचिवः योगी आदित्यनाथः प्रथमयात्राम् उदघाटयत्। वाणिज्याधारेण रेल्यानस्य यात्रा शनिवासरात् आरभ्यते। ऐ आर् सि टि सि विभागस्य आभिमुख्ये भवति तेजस्‌यानस्य सेवनम्। अन्यानि अतिवेगरेल्यानान्यपेक्षया तेजस् यानस्य वेगः अधिकः भवति। यानस्य विलम्बेन समयनष्टस्य कृते अधिकारिभिः परिहारधनम् अपि दीयते। अपि च यात्रिकेभ्यः २५ लक्षरुप्यकाणां नष्टदायित्ववादपरिरक्षा कल्पिता वर्तते।