OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 19, 2019

केरलेषु संस्कृतशिक्षकैः प्रतिषेधदिनम् आचरितम्।
कोष़िक्कोट् जनपदस्य प्रतिषेधमेलनम्।
    कोच्ची > संस्कृतशिक्षकैः अनुभूयमानां विविधानां समस्यानां परिहाराय केरलेषु केरला संस्कृताध्यापकफेडरेषनस्य (के एस् टि एफ् डि&पि) नेतृत्वे संस्कृतशिक्षकैः प्रतिषेधदिनम् आचरितम्। सर्वास्वपि जनपदेषु शैक्षिकोपनिदेशककार्यालयं केन्द्रीकृत्य आसीत्  प्रतिषेधः।
एरणाकुलम् जनपदस्य मेलनम्
 प्राथमिकस्तरे अध्यापकनियुक्तिः, सर्वेषु विद्यालयेषु संस्कृताध्ययनाय छात्रेभ्यः अवसरकल्पनं, अंशकालीनाध्यापकानां भविष्यनिधेः (provident fund)   पुनःस्थापनं, भाषाशिक्षक-छात्रसंख्यानुपातसंग्रहः,
जनपदस्तरीयेषु शैक्षिकपरिशीलनकेन्द्रेषु संस्कृविभागस्यारम्भः इत्यायारभ्य विविधानां त्रयोदश (१३) समस्यानाम् उचितः परिहारः सर्वकारेण कार्यः इति अभ्यर्थ्य आसीत् प्रतिषेधदिनाचरणम्। प्रतिषेधमेलनेषु के एस् टि एफ् डि&पि नेतारः नेतृत्वम् अवहन्।