OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 6, 2019

इराखे आभ्यन्तरसङ्घर्षः - नवत्यधिकाः हताः। 
बाग्दाद् >  वृत्त्यभावं भ्रष्टाचारं च प्रतिषिध्य इराखराष्ट्रे सङ्घर्षः सञ्जातः। कुजवासरे आरब्धे सर्वकारविरुद्धप्रक्षोभे इतःपर्यन्तं हतानां संख्या ९३ अभवत्। राजधानीभूते बाग्दाद् नगरे तथा दक्षिणप्रविश्यासु च अनुवर्तमानेषु आन्दोलनेषु चतुस्सहस्राधिकाः जनाः व्रणिताः अभवन्। 
  राष्ट्रे प्रयुक्ता निरोधाज्ञा ह्यः निराकृता। प्रक्षोभकानां न्याययुक्ताः प्रार्थनाः सर्वाः परिगणयितुं सन्नद्ध इति प्रधानमन्त्री आदेल् अब्देल् मह्दी उक्तवान्। किन्तु मह्दीसर्वकारस्य स्थानत्याग एव प्रक्षोभकानामादेशः। 
वृत्त्यभावः सामान्यसेवानामपर्याप्तता च इराखे प्रतिषेधकारणं भवति। २०१८ संवत्सरस्य आवेदनमनुसृत्य युवकानां कर्माभावः १७% भवति! भोज्यवस्तूनां दौर्लभ्यमनुभवति!