OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 22, 2019

तृतीयक्रिकेट्टेस्ट्-भारतम् इन्निङ्स् विजयं प्रति।
   राञ्ची > दक्षिणाफ्रिक्कदलं प्रति तृतीयक्रिकेट्टेस्ट् मध्ये भारतस्य इन्निङ्स् विजयप्रतीक्षा। प्रथमेन्निङ्स् मध्ये दक्षिणाफ्रिक्कदलं १६२ धावनाङ्काभ्यन्तरे निष्कास्य भारतेन ३३५ धावानाङ्कानाम् अग्रिमत्‍वं प्राप्तम्। भारताय उमेष् यादवः ३ क्रीडकान्, षमिः नदिं जडेजः च क्रमेण द्वाै क्रीडकौ च प्रापयन्। ततः सन्दर्शकदलाय भारताङ्कान् अनुगन्तुं पुनरपि अवसरः दत्तः। तत्रापि द्वितीये इन्निङ्स् मध्ये दक्षिणाफ्रिक्कदलं १३२/८ इत्यङ्केन पराजयम् अभिमुखीकुर्वदस्ति। द्वितीये इन्निङ्स् मध्ये षमी (३क्रीडकान्), उमेष्‌ यादवः ( २ क्रीडकान्) च दक्षिणाफ्रिक्कदलस्य अन्तकौ जातौ। अस्यां टेस्ट्सपर्यायां द्वाै विजयौ प्राप्य भारतम् अग्रिमं वर्तते।