OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 10, 2019

एप्रिल् मासादारभ्य भारते 'बि एस् ६' इन्धनम्। 
  जयपुरम् >  २०२० एप्रिल् मासादारभ्य भारतस्य प्रमुखनगरेषु भारत स्टेज् - ६ [बि एस् - ६] नामकं नूतनं परिस्थित्यनुकूलं पेट्रोलेन्धनं लभ्यमानं भविष्यतीति केन्द्र -परिस्थितिमन्त्रिणा प्रकाश् जावदेक्करेण निगदितम्। अन्तरिक्षमालिन्यन्यूनकोपकारकाय संस्कृतं मृत्तैलेन्धनं भवति बि एस् - ६। 
   बि एस् - ६ पेट्रोलस्य उपयोगक्षमानि वाहनानि आगामिनि संवत्सरे विपण्यामागमिष्यन्ति। एतदर्थं ६०,००० कोटि रूप्यकाणि कल्पितानि। प्रतिशतं ८० - ९० अन्तरिक्षमालिन्यन्यूनीकरणाय समर्थं भवति एतदिन्धनम्। 'सल्फर' नामकस्य रासवस्तुनः न्यूनता एव बि एस् ६ इन्धनस्य वैशिष्यम्।