OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 23, 2019

तृतीयक्रिकेट्टेस्ट्- भारतस्य इन्निङ्स् विजयः।
   राञ्ची> अद्भुतप्रकटनं किमपि न सञ्जातम्। एकस्यापि धावनाङ्कस्य आयुरपि सन्दर्शकदलाय लब्धः। भारतम् एकेन इन्निङ्सेन २०२ धावनाङ्कैः च विजयं प्रापयत्। कोह्लिः संघः च त्रयाणां क्रीडाणां परम्परायां सम्पूर्णविजयं च प्रापयत्। ह्यः अवशेषितौ द्वौ क्रीडकौ नदिं निष्कासयत्। सन्दर्शकदलस्य प्रथमेन्निङ्सस्य अनुवर्तनमिव आसीत् द्वितीयम् इन्निङ्स् अपि। भारतेन आभ्यन्तरपरम्परासु अनुस्यूततया प्राप्ता एकादशी परम्परा भवति इयम्।