OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 6, 2019

भारत-दक्षिणाफ्रिक्कदलयोः प्रथमटेस्ट्क्रिकेट्-दक्षिणाफ्रिक्कदलाय बृहत्लक्ष्यम्।
      विशाखपट्टणम् > दक्षिणाफ्रिक्कदलस्य पुरतः ३९५ धावनाङ्कानां बृहत् लक्ष्यम् संस्थाप्य भारतम्। प्रतिक्रीडनवेलायां दक्षिणाफ्रिक्कदलं ११/१ इत्यङ्के चतुर्थदिनं समापयत्। भारताय रोहित् शर्म(१२७) पुनरपि शतकं समपादयत्। चेतेश्वर् पूजारः ८१ धावनाङ्कान् समपादयत्। नायकः कोह्ली ३१*, रहानः २७* च भवतः। पञ्चमदिने ९ क्रीडकानां निष्कासनं भारतस्य प्रमुखं कर्तव्यं भवति।