OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 20, 2019

रोहित् शर्मणः पुनरपि शतकम्।
     राञ्ची > दक्षिणाक्रिक्कादलेन सह प्रवृत्तमानायां तृतीयक्रिकेट्क्रीडायां भारतस्य रोहित् शर्म शतकं (११७*) प्रापयत्। वृष्टिवशात् शीघ्रम् अवसिते प्रथमदिने रोहित् शर्मणः प्रकटनेन भारतं २२४/३ इत्यङ्कैः सुशक्तं वर्तते। शर्मणः उत्तमसहयोगं कृत्वा उपनायकः अजिङ्क्य रहाने (८३*) क्रीडन् वर्तते। ३९ धावनाङ्काभ्यन्तरे नायकस्य कोह्लेः सहितं त्रयः बहिर्गताः आसन्। ततः आरब्धः शर्म-रहाने सहयोगः १८५ धावनाङ्कैः सह क्रीडन् वर्तते। वृष्टिः शान्ता चेत् द्वितीयदिने भारतेन महान् अङ्कः प्राप्तुं शक्यते च।