OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 13, 2019

द्वितीयटेस्ट्क्रिकेट्क्रीडायां भारतस्य विजयः।
  पूने > दक्षिणाफ्रिक्कदलं प्रति द्वितीयटेस्ट्क्रिकेट्क्रीडायां भारतम् इन्निङ्सेन तथा १३७ धावनाङ्कैः च विजयं समपादयत्। भारतस्य विजयवेलायां क्रीडायाः एकदिनमपि अवशिष्टं वर्तते इत्येतत् विजयस्य माधुर्यं वर्धयति। द्वितीये इन्निङ्स् मध्ये दक्षिणाफ्रिक्कदलं १८९ धावनाङ्काभ्यन्तरे बहिः प्रेषितम्। केशवमहाराजः फिलान्टर् च तुल्यतायै परिश्रमम् अकुरुतां, तथापि पराजयं प्रतिरोद्धुं सः परिश्रमः अपर्याप्तः अभवत्। भारताय जडेजः (५२/३), उमेष् यादवः (२२/३) च विजये निर्णायकं भागभागित्वम् अवहताम्। अनेन विजयेन भारतं तिसृणां क्रीडाणां परम्परां च प्रापयत्।