OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 10, 2019

बुल्बुल् चक्रवातः - अष्टौ जनाः मृताः।
     कोल्कत्ता > बुल्बुल् चक्रवातस्याघाते कोल्कत्तमध्ये अष्टौ जनाः मृताः। बङ्गाल् सागरे आविर्भूतः चक्रवातः १२० कि.मि वेगेन तीरं प्राप्य बङ्‌गालस्य बङ्ग्लादेशस्य च तीरे महते नाशाय कारणमभवत्। एवमेव ओडीशमध्ये अपि बुल्बुल् चक्रवातः बाधितः वर्तते। अधुना एतेभ्यः प्रदेशेभ्यः २५ लक्षाधिकाः जनाः दुरिताश्वासकेन्द्रेषु वर्तन्ते।