OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 13, 2019

आर्थिक-क्लेशः, पुरजनाः जूण्‌ ३० तः पूर्वं धनस्थितिः प्रकाशनीया - इम्रान् खान्। 

  इस्लामाबाद्> आर्थिक-क्लेशेन पुरजनाः जूण्‌ ३० दिनाङ्कतः पूर्वं  धनस्थितिः प्रकाशनीया इति पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः अवदत्। आर्थिकस्थिति-विवरणयोजना स्थापिता अस्ति। योजनाद्वारा करः पूरणीयः, नो चेत् राष्ट्राय कालयापनं न शक्यते इति पौरजनान् प्रति सः अवदत्। आर्थिक-सङ्कल्पनमेलनस्य कालः समागतः इत्यनेन एतस्य वाचः श्रद्धेयः। *विनामीय (Benami) वित्तलेखानां स्थावर-जङ्‌गमवस्तूनां विदेश-वितलेखेषु निभृतानां धनानां विवरणानि च एवं प्रकाशनीयानि। 
   सर्वेषाम् आर्थिकव्यवहारान् अधिकृत्य विवरणानि गुप्तान्वेषण-विभागेन संग्रहीतानि सन्ति इति इम्रानः पूर्व सूचना प्रदत्ता।
*विनामी (Benami) = विशेष-नाम।