OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 6, 2019

भारतस्य विश्वचषकाश्वमेधाय विजयेन प्रारम्भः। 
    सताम्टण् [इङ्लेण्ट्] >  क्रिक्कट् क्रीडायां विश्वं जेतुं भारतस्य अश्वमेधः विजयारवेन प्रारब्धः। ह्यः अत्र 'रोस् बौल्' क्रीडाङ्कणे  दक्षिणाफ्रिक्काराष्ट्रेण सह सम्पन्नायां भारतस्य प्रथमस्पर्धायां 'कोह्लिबलं' ६ क्रीडकैः विजयीभूतम्। 
 निश्चिते ५० प्रक्षेपचक्रे दक्षिणाफ्रिक्कादलेन २२७ धावनाङ्कानि समाहृतानि। तदनन्तरं कन्दुकताडनमारब्धवन्तः भारतक्रीडकाः चतुर्णां क्रीडकानां विनष्टेन ४७.३ प्रक्षेपचक्रैः विजयपदं प्रापुः।