OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 28, 2019

अपराजितभारतम्। 
विन्डीसं प्रति भारतस्य विजयः १२५ धावनाङ्कानाम्। 
माञ्चेस्टर् > विश्वचषकक्रिक्कट् स्पर्धायां वेस्टिन्डीसं पराजित्य भारतस्य अश्वमेधम् उपान्त्यचक्रस्य समीपं वर्तते। भारतदलं स्वस्य पञ्चमे प्रतिद्वन्दे वेस्टिन्डीसं १२५ धावनाङ्कैः पराजितवत्। अनेन विन्डीस् दलं विश्वचषकपरम्परातः बहिर्गतम्। 
  'टोस्' प्राप्य कन्दुकताडनं स्वीकृतवता भारतेन निश्चिते क्षेपचक्रे २६८ धावनाङ्काः प्राप्ताः। नायकः विराट्कोली ७२ धावनाङ्कान् प्राप्य श्रेष्ठक्रीडकपदं प्राप्तवान्। एम् एस् धोनी ५६ धावनाङ्कान् प्राप्य अबाह्यः अवर्तत। परं विन्डीस्दलस्य ताडनावसरे भारतस्य मुहम्मद् षमी चतुरान् कन्दुक ताडकान् बहिर्गमयितवान्। विन्डीसस्य कन्दुकताडनं १४३ धावनाङ्कप्रापणेन समाप्तम्।