OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 14, 2019

सार्वजनिक विद्यालयेषु वर्षेऽस्मिन् १.६३ लक्षं शिशवः नूतनतया समागताः।

    तिरुवनन्तपुरम् > केरलराज्ये सार्वजनिक-विद्यालयेषु छात्राणां संख्या अधिकतया वर्धिता। वर्षेऽस्मिन् १.६३ लक्षं शिशवः नूतनतया समागताः इति गणनया प्रमाणीक्रियते। निजीय विद्यालयेषु ३८००० छात्राणां न्यूनता प्रथमस्तरे अभवत्‌ इत्यस्ति आवेदनम्। सार्वजनिक-शिक्षाक्षेत्रे अनुवर्त्यमानः अन्ताराष्ट्रगुणोत्कर्षः, आधारसुविधायाः सौलभ्यं च छात्राणं समाकर्षणस्य कारणम्। 
    सर्वकारीय विद्यालयेषु ११.६९ लक्षं सर्वकारसहकृत विद्यालयेषु २१.५८ लक्षं छात्राः च अध्ययनं कुर्वन्ति इति गणना सूचयति।