OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 17, 2019

द्वयोः राष्ट्रयोः विद्युद् बन्धः पूर्णतया विच्छेदितः। रयिल् यानसेवा  स्थगिता
   ब्यूणस् ऐरिस्> विगते रविवासरे द्वे  राष्ट्रे अन्धकारान् निमज्ज्य आपन्नं विद्युत् स्थगनमेव आविश्वं चर्चाविषयः। अर्जन्टीन-उरुग्वा च भवतः एते राष्ट्रेI  विद्युत् वितरण संविधाने जातः दोषः एव अस्य कारणम् इति उद्योगसंस्थया उक्तम्।  ४.८ कोटि जनाः अनया बाधिताः। प्रादेशिकसमयः प्रातः सप्तवादने एव विद्युत् वितरणे बाधा अभवत्। धावमानानि रेलयानानि अपि स्थगितानि। जनाः चकिताः च। इतिहासे इदंप्रथमतया आसीत् ईदृशं विद्युत्स्थगनम्। विनाविलम्बं विद्युत् प्रसारः पुनःस्थापितः। किन्तु अन्धकारे पतितानां नगराणां चित्राणि इदानीमपि विद्युन्मााध्यमेन भ्रमणं कुर्वन्ति।