OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 2, 2019

असमे करीणां संरक्षणाय रेडियो कॉलर् इत्याख्या अभिनवा प्रणालिः समारब्धा
-लता नवदिल्ली
   गुवाहति> असमस्य वनविभागेन तद्विपिनेषु करीणां संरक्षणाय अथ च मानवानां करीणां च मध्ये संघर्षस्थितिं निवारयितुं रेडियो कॉलर इत्याख्या अभिनवा प्रणालिः समारब्धा। राज्यस्य वनमन्त्रिणः परिमलवैद्यस्य पक्षतः अधिगतसूचनानुसारि करिषु रेडियो कॉलर इत्यस्य स्थापनेन अरण्येषु तेषां गतिविधीनाम् अवधानं सारल्येन भवितुमर्हति।