OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 30, 2019

संस्कृताभियानम्
-डा. विजयकुमार मेनन्, डीन्,
कविकुलगुरु कालिदास विश्वविद्यानलयः, महाराष्ट्रम्

  नमांसि, केचन वदन्ति ' संस्कृतसम्भाषणं महान् विषय: न, शास्त्रज्ञानम् इति महान् विषय:। अत्र, तत्र,कुत्र इति सामान्यसम्भाषणेन किम्, शास्त्राध्ययनं कथमिति चिन्तनीयम्'  इति। शास्त्रज्ञानं तु निश्चयेन महान् विषय:। परन्तु इदानीं छात्राणां शास्त्रेषु तलस्पर्शिज्ञानं न भवति चेत् किमर्थं न भवति? इति चिन्तनीयम्। वस्तुत: अद्यतनछात्राणां संस्कृतभाषया भाषणसामर्थ्याभावात् शास्त्रपङ्क्तीनां स्वमनसि उपस्थापनं सरलतया न भवति। अत: शास्त्रछात्राणां कृते अपि संस्कृतसम्भाषणम् अत्यन्तम् अनिवार्यम्।मित्राणि वयं  तदर्थं छात्रान् प्रेरयामहे। जयतु संस्कृतम् जयतु भारतम्