OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 4, 2019

शिक्षाक्षेत्रं समुन्नेतुम् उपराष्ट्रपते: विचारा:
-लता नवदिल्ली
   नवदिल्ली> उपराष्ट्रपतिना एम् वेंकैया नायडुना अभिनवाय शिक्षानीतेरध्ययनाय, विश्लेषणार्थम्, तदधिकृत्य विस्तृत-परिचर्चार्थम् च जना: अध्यर्थिता:। विषये कथङ्कारकमपि त्वरित-निष्कर्ष-प्रतिपादनममुना नोचितं प्रख्यापितम्। गतदिने विशाखापत्तननगरे समायोजिते एकस्मिन् कार्यक्रमे उपराष्ट्रपतिना निगदितं शिक्षाक्षेत्रेण सम्बद्धा: सर्वेsपि पक्षा: सविस्तरं परिचर्च्योपस्थापनीया:। शिक्षाक्षेत्रं समुन्नेतुं छात्राणां पुस्तकभारे नैपुण्युत्पादोन्मुखपाठ्यक्रमनिर्माणाय, विद्यालयेषु क्रीडासंवर्धनाय, नैतिकता प्रभावोत्पादनक्षमता-समन्वितायै, छात्रेषु तर्कपूर्णशक्त्युत्पादन-क्षमता-युतायै पाठ्यक्रम-रचनायै अपि च ऐतिहासिकघटनानां स्वतन्त्रतासेनानीनां च योगदानं वर्णनीयान् विषयान् अवधार्यैव पाठ्क्रम-निर्माणमसौ महत्वपूर्णं व्यज्ञापयत्।