OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 3, 2019

भारतीयरिजर्वबैङ्कस्य द्वैमासिकनीतेरुद्घोषणा गुरुवासरे भविष्यतीति सम्भाव्यते
-पुरुषोत्तमशर्मा 
  नवदिल्ली> भारतीयरिजर्वबैङ्कस्य मौद्रिकनीतिसमिति: गुरुवासरे द्वैमासिकनीतेरुद्घोषणा करिष्यति। प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्‍वयुतस्य प्रशासनस्य द्वितीये कार्यकाले प्रथमेयं द्वैमासिकनीति: भविष्यति। इत: पूर्वं नीतिसमीक्षाद्वये रिजर्वबैङ्केन प्रतिवारं रेपो रेट् इति निक्षेपमितौ पञ्चविंशति: मूलाङ्कस्यापचिति: कृतासीत्। देशस्य बृहत्तमवित्तकोशेन भारतीयस्‍टेटबैङ्केन अथ च विभिन्‍नोद्योगनिकायै: आशासितं यत् अर्थव्‍यवस्‍थायां तीव्रतायै रिजर्वबैङ्केन कुशीददरेषु अपचिति: यथावस्थमेव प्रवर्तयिष्यते।