OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 1, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन् 
कविकुलगुरु कालिदास-विश्वविद्यालयः महाराष्ट्रम्।
सम्भाषणचित्रकारः - श्री हरिः पि 
नमांसि, चतु:शतात् वर्षेभ्य: पूर्वं विश्वे 5000 भाषा: आसन्। इदानीम् उपद्विसहस्रा: सन्ति। व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा:। व्यवहार-ह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति। संस्कृतभाषा नित्य-व्यवहारस्य भाषा करणीया। लक्षश: जनानां परस्पर-व्यवहार:, गृहव्यवहार:, विद्यालयव्यवहार:, कार्यालयव्यवहार:, सामाजिकव्यवहार: च संस्कृतेन भवेत्। संस्कृतस्य पुन: व्यवहारभाषाकरणमेव संस्कृतस्य पुन: भाषात्वसम्पादनम्। किञ्च एतद् कार्यं संस्कृतसेवायां मूलभूतं कार्यं, प्राणभूतं  च कार्यम्। मित्राणि, एतस्मै प्राणभूताय कार्याय अस्माकं जीवनं समर्पयाम:।