OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 11, 2019

जैववैविध्यनाशः, अयर्लन्ट् देशे पारिस्थितिक आपत्‍कालः प्रख्यापितः।
    डब्लिन् > ब्रिट्टणस्य पश्चात् पारिस्थितिक-आपत्कालः  उद्घोषितः राष्ट्रं भवति अयर्लन्ट्। उद्घोषणा महत्तरा वार्ता इति स्वीडनस्य परिस्थिति-प्रवर्तका ग्रीट्टा तन्बर्ग् उक्तवती। यूरोप् भूखण्डे सर्वत्र परिस्थितिनाशं विरुद्ध्य प्रतिषेधमेलनानि आयोज्य प्रचारणं कृतवती इत्यनेन अन्ताराष्ट्र स्थरे प्रसिद्धा भवति षोडशवयस्का तन्बर्ग्
     जैववैविध्यनाशं कथम् अभिमुखीकर्तुं शक्यते इति विषये अनुसन्धानं कर्तुं अयर्लन्टट देशस्य विधानासभायाः उपवेशने निश्चितम्। तदनन्तरं सर्वेषाम् अनुज्ञया  पारिस्थितिक आपत्कालः प्रख्यापिता। विश्वराष्ट्राणि अयर्लन्टम् अनुगच्छतु इति ग्रीट्टा तन्बर्ग् आह्वानं कृतवती।